________________
उचराध्ययनसूत्रम् ॥ १२६ ॥
मे प्रियसोदरम् | वनदेव्योऽनुनयत, यूयं मयि कृपालनः । ॥ १७१ ॥ त्वयि प्रसन्ने सति मे, नैषाऽवस्थाऽपि दुःखदा । रुष्टे तु त्वयि पश्यामि सर्व शून्यमिदं जगत् । ॥ १७२ ॥ तत्प्रसवः समुत्थाय, सलिलं पिब बान्धव ! | अर्कोऽस्तं याति तयं, निद्राकालो भवादृशाम् ! ।। १७३ ।। रामो विलापैरित्याद्यै-स्तां निज्ञामव्यवाहयत् ॥ जजल्प प्रातरस्येव - मुचिष्ठोत्तिष्ठ बान्धवः ॥ १७४ ॥ तथाऽप्यनुतिष्ठतोऽस्य, शबं मोहविमोहितः ॥ आरोप्य सीरेभृत्स्कन्धे, बभ्रामाऽद्रिवनादिषु । ॥ १७५ ॥ इत्थं तम्सिन्त भ्रमत्येव, प्रावृकालः समाययौ | अपश्यञ्चाऽवधिज्ञाना- तं सिद्धार्थसुरोऽय सः ॥ १७६ ॥ दध्यौ चैवं स्नेहसा तिरेकात्कुपं हरेः ॥ भ्रमति स्वयमुत्पाठ्य, आता मे दुर्दशां गतः १ ॥ २७७ ॥ हृदयं बोधयामीति, घ्यायचासत्य सोऽमरः ॥ यं कृत्वा मर्त्यरूसो, महा | रुद्रतार || १७८ ॥ विषमं शैलप, समे अयं च तं स्वम् ॥ सन्धातुमुद्यतं देवं तं वीक्ष्येति क्लोवीत् ॥ १७९ ॥ उठाय | स्थपुट शैलं, पोडभज्यत समेऽजनि ॥ रथं वबधवं कर्ते, कथमिच्छसि ? मूढ रे ! ॥ १८० ॥ ततः सुरोऽदबुद्ध-सहस्रेषु दतो न यः।। स तेऽनुजो सदा जीवे - द्विना जन्यं मृतोऽधुना ॥ १५१ ॥ रथोऽपि मामकीनोऽयं, नृतं सज्जो मोदा । इत्युक्त्वाऽय सुसे वष्णु| मारेमेऽश्मनि पचिनीम् ।। १८२ ॥ वद्रीय जल रोह-व्यब्जिनी किं पद्यपि ॥ सोऽजो जी-पदा दिवं तदा ॥ १८३ ॥ मुझे भूयः पुरो सूर्य, दग्धानं सिषेच सः ॥ बासे किं दुःशासनः १ ॥ १८४ ॥ जगाव देवः कुर्मपं, तब स्कन्धे स्थितं यदा । जीविष्यती वहा शाखी, भविताऽसौ सालकः ॥ २८५॥ शुनः किब्बिरपुरो गल्ला, इस्विानि तृणानि सः ॥ देवोऽऽ, बलात्क्षेप्तुं प्रचक्रमे ॥ १८६॥ कललो गताः । अम्मीमतिर्भूयः, किं ५ ६ ७ दुमः । मृतकम् । ९ वृक्षः । १० गोमृतकवदनेड् ।
मे
1 बहः । २ मृत | ३
४
अध्य०१ ||।। १२६ ।।