SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ जीविष्यन्ति ? रे जड! ॥ १८ ॥ सुरोऽप्याऽऽख्यकबद्धाता, जीविष्यति यदा झयम् ।। एता गावस्तृणैरेमि-जीविष्यन्ति पुनस्तदाल राज्यबनस्त्रम् १८८ ॥ अथाऽध्यासीदिति पला, किं ममार ममाऽनुजः॥ एकयैव गिरा प्राहुः, सर्वेप्येते जना यतः! ॥ १८९॥ ततः सुपेर्वा | सुपारी १२७॥ १७ सिद्धार्थ-रूपं कृत्वा बलं जगौ । सिद्धार्थः सारथिः सोऽहं, प्रवज्य त्रिदशोऽभवम् ।। १९० ॥ आपदतं बोधयेा-मिवि प्रव्रजतो बम ॥ स्वयोक्तमासीचदह, त्वां बोधयितुमागमम् ॥१९॥ विष्णोर्मृत्युर्जरापुत्रात् , प्रोक्तः श्रीनेमिनाऽभवत् ॥ सत्वभूत्तत एवाहै भा-कृते स्वयि गते सति ।।१९२॥ हरिणा प्रहितो दत्वा-ऽभिज्ञाने कौस्तुमं निजम् ।। अगाजराकुमारस्तु, त्वरितं पाण्डवा. |न्तिकम् ।। ११३ ॥ पलभद्रोऽथ सिद्धार्थ-मालिनचैक्मभाषत । त्वयाऽहं बोधितः साधु, भ्रातः! कुर्वेऽधुना किमु ॥१९४ ।। | सिद्धार्थोऽयाऽवदद्धात-रिदानी ते विवेकिनः ।। सर्वसङ्गपरित्यक्ता, परिव्रज्यैव युज्यते । ॥ १९५॥ रामस्तत्प्रतिपद्याशु, नार्किना तेन संयुतः ॥ तटिनीसङ्गामेऽम्पर्य, सञ्चस्कार हरेर्वपुः ।। १९६॥ समस्य दीक्षाकालं च, ज्ञात्वा श्रीनेमितीर्थकृत् ॥ चारण श्रमण प्रेषी-सत्पार्श्वे प्रावजद्दलः॥ १९७ ॥ तुङ्गिकाशैलनेच, गत्वाऽत्युग्रं तपोऽतनोत् ।। तस्थौ सिद्धार्थदेवोऽपि, तद्यायै जा तदखिके ॥ १९८ ॥ इतश्च स जरासूनुः, प्राप्तः पाण्डक्सन्निधौ ॥ द्वारकाकृष्णनाशाद्य-मवदद्दत्तकौस्तुभः ॥ १९९ ॥ ततः शो- ISH कामोधिमयाः, पाण्डबा वत्सरावधि ॥ क्रन्दन्तः करुणं प्रेत-कर्माणि विदधहरेः ।। २००॥ ब्रतार्थिनोऽथ ताम् ज्ञात्वा, वृतं पञ्चशर्षिभिः ॥ चतुनिं धर्मघोष-मुनि प्रेषीजिण्याजः ॥ २०१॥ ततो दत्वा जरासुनो-राज्यं तस्यान्तिके गुरोः ।। प्रव्रज्य पाण्डयाबा:-धोरं सामिग्रहं तपः ॥ ३० ॥ श्रीनेमि तेऽन्यदा नन्तुं, प्रखिताः प्रति रैवतम् ॥ शुश्रुवुः स्वामिनिर्वाणं, देवः । ३ दिक्षा ४ देवेन । ५ नदी । । सम्भोधिः समुद्रः । . मतस्य पश्चात्करणिया कियाः । ८ 'गीरवार' इति भा० । SHOGUNSSSSSSS करवाष्टकटकट रष्ट
SR No.600343
Book TitleUttaradhyayanani Part 01 And 02
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1940
Total Pages582
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy