SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ हस्तिकल्पपुरं गताः॥२०३॥ ततस्ते प्रोद्भवदुःखा, आरुह्य विमलाचलम् ॥ विधायानशनं प्राप्य, केवलं शिवमासदन् ॥२०४॥ अध्य०२ I इतश्च तुङ्गिकाशैल-शृङ्गस्थो भगवान् बलः॥ अतितीव्र मासपक्ष-क्षपणादि तपोऽतनोत् ॥ २८५॥ सोऽन्यदा प्रविशन् कापि, | Din१२८॥ यनसूत्रम् पुरे मासस्य पारणे ॥ स्त्रिया कयाऽप्यन्धुकण्ठ-स्थयाऽदर्शि सवालया ॥२०६॥ साऽभूद्वथग्रमना वीक्ष्य, रामरूपं मनोरमम् ॥ कुम्भ- | ॥१२॥ लकण्ठप्रमाडिंम्भ-कण्ठे पाशं बबन्ध च ॥ २०७॥ तं रुदन्तं क्षिप्यमाणं, कूपे प्रेक्ष्याभकं मुनिः ॥ दध्यौ रूपमिदं धिमे, महानर्थेक कारणम् । ॥२०८॥ अहं वनस्थ एवाऽथ, दत्तं काष्ठादिहारकैः ॥ आहारादि ग्रहीष्यामि, न यास्यामि पुरादिषु ॥२०९॥ अमिगृह्येति | रामर्षि-स्तां वशों प्रतिबोध्य च ॥ तत एव निवृत्याऽगा-तुनिकादिशिरोवनम् ।। २१. ॥ मासिकादि तपः कृत्वा, मुनिः पारर णकेषु सः ॥ तृणकाष्ठादिहारिभ्यः, प्रासुकाहारमाददे ॥२११॥ काष्ठादिहारकानीचा-नहमभ्यर्थये कथम् ? ॥ पुरा त्रिखण्डनाथोऽपि, में नैवं दध्यौ बलस्तदा ! ॥२१२॥ याचमानो महेभ्यान-प्यन्यो निर्वेदमश्नुते ॥ रामर्षिस्तु न निर्वेद, लेमे तत्प्रार्थनादपि ॥२१३॥ तितिक्षमाणो रामर्षि-रेवं याचापरीषहम् ॥ सुदुस्तपं तपस्तेपे, मासिकादि महाशयः ॥ २१४ ॥ काष्ठादिहारकास्तेऽथ, खस्वराज४ मदोऽवदन ॥ तपः करोति विपिने, नरः कोऽपि मुरोपमः! ॥२१५|| ततस्ते व्यमृशन्नून-मस्मद्राज्यजिघृक्षया । तपः करोति मन्त्रं वा, साधयत्ययमुत्तमम् ।। २१६ ॥ सद्यो व्यापादयामस्त-तत्र गत्वाऽद्य तं नरम् ॥ सहन्ते न हि राजानो-ऽपरं राज्यार्थिनं जनम् ॥ २१७॥ ध्यात्वेति ते बलोपान्ते, ससैन्या युगपद्ययुः॥ बहन सिंहांस्ततश्चक्रे, सिद्धार्थस्तत्र भीषणान् ॥ २१८ ॥8 वीक्ष्य तान् विकृतान् भीता, नत्वा रामं ययुनृपाः ।। नरसिंह इति ख्याति, लोके लेभे ततो बलः ॥२१९॥ स च राममुनिस्तत्र, 1 मासार्धमासोपवासादि । २ अन्धुः कूपः । । बालगले । " शिशुम् । ५ रमणीम् । । खेदं अनुतापं लजा वा। • बने । ८ माहवामः । AAR -ॐॐ -5
SR No.600343
Book TitleUttaradhyayanani Part 01 And 02
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1940
Total Pages582
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy