________________
६ वने तिष्ठन् कृपोदधिः ॥ सिंहादीनां श्वापदानां, पुरो धर्मकथां व्यधात् ॥ २२० ॥ तया देशनया व्याघ्र-सिंहाद्याः श्वापदा अपि ॥ उपराभ्य
४ अध्य०१ पनसूत्रम्
बभूवुर्बहवः शान्ताः, केचित्तु श्राद्धतां दधुः ॥ २१ ॥ केचिच्चानशनं चक्रुः, केपि भद्रकतां ययुः॥ त्यक्तमांसाशनाः केपि, Pine ॥१२९॥ रामसाधु सिषेविरे। ॥ २२२ ॥ एणस्त्वेको बलमुनि, प्रेक्ष्य प्राग्भवसङ्गतेः॥ जातजातिस्मृतिः प्राप्त-संवे गस्तं सदाऽभजत्
॥ २२३ ॥ स च तत्राऽगतान् साऽन्न-पानान् काष्ठादिहारकान् ॥ साध्वर्थमन्वेषयितु-मरण्येऽन्वहमऽभ्रमत् ॥ २२४॥ तांश्च वीक्ष्या|| ऽऽगतो भिक्षा-दायकान् साधुसन्निधौ । स्पृशंस्तदनीं शिरसा, प्रेरयामास तं स्यात् ।। २२५ ॥ समाप्य ध्यानमेणेने, समं तेना
ऽध्वदर्शिना ।। रामर्षिरपि भिक्षायै, तपःपारणकेष्वज्गात ।। २२६ ॥ अथ प्रधानकाष्ठार्थ-मन्यदा रथकारकाः॥ वने तत्र समाजग्मुः, | चिच्छिदुश्च तरून बहून् ॥२२७॥ स सारङ्गो भ्रमन् वीक्ष्य, तान् भुञ्जानान् प्रमोदवान ।। द्रुतं न्यवेदयत् ध्यान-स्थिताय बलसाधवे | * ॥ २२८ ॥ ध्यानं प्रपूर्य रामर्षि-पि मासस्य पारणे ॥ हरिणेन समं तेन, तत्र मिक्षाकृते ययौ ॥ २२९ ॥ रथकारपुरोगोऽथ,
रामं वीक्ष्य व्यचिन्तयत् ।। दिष्टया दृष्टो बनेऽप्यत्र, मुनिः कल्पद्रवन्मरौ ॥ २३॥ अहो! अस्य मुनेः क्षान्ति-रहो! रूपमहो! | महः । तदहं कृतकृत्योऽस्मि, यस्यासावतिथिमुनिः ।। २३१ ॥ अथास्मै भोजनं दत्वा-ऽऽत्मानं विमलयाम्यहम् ।। विचिन्त्येति स पञ्चाङ्ग-स्पृष्टभूर्मुनिमानमत् ।।२३२।। आनीयाऽशनपानादि, प्रदातुश्चोपचक्रमे ॥ तनिर्दोषमिति ज्ञात्वा, जग्राह भगवानपि ॥२३३॥ मृगोऽपि स तदा बाष्प-जलापूर्णविलोचनः ॥ निध्यायन् साधुरथिका-वध्यायदिति शुद्धधीः ।। २३४ ॥ अहो ! अत्युग्रतपसां, निवासोऽसौ महामुनिः॥ अनुग्रहं रथकृत-श्चक्रे खाँङ्गेपि निर्ममः ॥ २३५ ॥ अहो ! सुलब्धजन्माऽयं, रथकारो महामनाः ॥ शुद्धैः
चरणम् । २ मृगेन । । मृगः । । वीक्ष्येत्यचिन्तयत् इति हर्ष० प्रती ।
ॐ