________________
अध्य०१५
उत्तराध्य पनपत्रम् ॥२०८॥
4-1534
रणशमिनावशोकवृक्षाधः ॥ प्रेक्ष्य प्रणम्य शुश्रुम, धर्मकथां वयममृतकल्पाम् ॥ ३१ ॥ अथ पप्रच्छाग्निशिखः, को बनयोः कन्ययोः प्रियो भावी ? ॥ तौ ज्ञानिनाववदतां, सोदरममुयोर्हनीप्यति यः॥ ३११ ॥ वचनेन तेन तातो, म्लानिमगादुर्दिनेन दिनकरवत् ॥ आवामपि वैराग्या-त्तदैवमवदाव निजतातम् ॥ ३१२ ॥ अधुनैव देशनायां, संसारासारता श्रुताऽस्माभिः ॥ तद्विषयसुखेनैव-विधेन पर्याप्तमस्माकम् ॥ ३१३ ॥ प्रावविहि सोदर-रक्षायै तत्प्रभृत्यनिशमावाम् ।। स त्वन्यदैवताटन् , पुष्पवतीं पुष्पचूलसुताम् ॥३१४ ॥ तद्रूपापहृतमना-स्ततः स द्रुतमपाहरजडधीः ॥ तत्तेजोऽसहमानो, विद्या साधयितुमगमच्च ।। ३१५॥ यदभूततः परं त-घूयं स्वयमेव वित्थ सकलमपि ॥ अथ चाख्यत्पुपवती, तदावयोः सोदरविनाशम् ॥ ३१६ ॥ शोकं च व्यपनिन्ये-स्माकं धर्मानुगैर्मधुरवाक्यैः ।। शङ्करविद्याशक्त्या, ज्ञात्वास्मद्वृत्तमिति च जगौ ॥ ३१७ ॥ स्मरतं युवां गुरुगिरा-मिहागतं ब्रह्मदत्तमथ वृणुतम् ॥ न हि जातुचिद्विघटते, ज्ञानिवचो ग्रावरेखेवे ॥३१८॥ तत्स्वीकृतमावास्यां, रामस्य वशेन सा तु सितकेतुम् ॥ प्राचीचलत्ततस्त्वं, हित्वा वामन्यतो गतवान् ॥ ३१९ ॥ नागास्त्वं तत्र यदा, वामन्वेष्टुं ततो वनानी ताम् ॥ चिरमावां सम्भ्रान्ते, भ्रान्ते न तु ललित ! मिलितस्त्वम् ॥ ३२० ॥ तदनु दनुजमनुजामर-जेता नेता क नौ समेतासौ? ॥ इति पृष्टाया विद्या-देव्या वचनादिहेवावाम् ।। ३२१ ॥ अस्मत्पुण्याकृष्टो, दृष्टस्त्वं चेह तद्विभो ! त्वरितम् ॥ पुष्पवतीवत्पाणौ-कृत्य कृतार्थय जनुरिदं नौ ॥ ३२२ ॥ गान्धर्वविवाहेनो-दुवाह ते अपि ततो नरेन्द्रसुतः ॥ रममाणः सह ताभ्यां, निमेषमिव तां निशां व्यनयत् ।। ३२३ ।। स्थातव्यं पुष्पवती-पार्श्वे तावत्सुखं खलु युवाभ्याम् ॥ यावन्मे राज्याप्तिः, स्यादित्युक्त्वा च ते व्यसृजत्
' पनेखा । २ असुरनरसुरजेता । ३ भायां कृत्वा । ४ जन्म ।
॥२०॥
॥२०॥