________________
+%
E5+
है मगाद्वयस्यो मम क्वापि ॥ २९५ ॥ तस्य प्रवृत्तिमधुना, नेष्ये तन्मा कृथास्त्वमुद्वेगम् ।। तत इत्युक्त्वा ग्रामा-धिपोष्टवीं तामवजउत्तराध्यक्ष
गाहे ॥ २९६ ॥ आगत्य चैवमवद-द्वनेन मनुजो न कोप्यदर्शि मया | किन्तु शरोसौ प्राप्तः, प्रहारपतितो रुधिरलिप्तः ॥२९७॥ -यनसूत्रम्
श्रुत्वेति हतो वरधनु-रवश्यमिति सोऽभवद्भृशं व्यग्रः ।। रविरप्यस्ताद्रिमगा-त्तहुःखं द्रष्टुमसह इव ॥ २९८ ॥ यामे तुर्येण निशो, ॥२०७॥
ग्रामे न्यपतन मलिम्लुचो बहवः ॥ तांस्तु बमञ्ज कुमार-स्ततोऽस्तुवंस्तं जनास्तुष्टाः ॥ २९९ ।। पृष्ट्वाथ ग्रामपनि, चलितः सोगा- | रक्रमेण राजगृहम् ।। रत्नवती च व्यमुच-तद्वाद्ये तापसावसथे ॥ ३००। प्रविशन् स्वयं च नगरं, सदनगवाक्षस्थिते युवत्यौ द्वे॥ नृपभूर्ददर्श ते अपि, सविलासमवोचतामिति तम् ।। ३०१ ॥ सस्नेहमपि जनं य-स्यत्वागास्त्वं तदा तदुचितं किम् ? ॥ सोवादीकः स्निग्धो, जनः कदा चात्यजमहं तम् ? ।। ३०२ ॥ एहि प्रसीद विष्टर-माश्रय विश्राम्य विश्रमशा नः ॥ ताभ्यामथेति कथिते, विवेश तद्वेश्मनि कुमारः ॥ ३०३ ॥ स्वानाशनादिभक्ति, कृत्वा ते तस्य विष्टरगतस्य ॥ इत्यूचतुरिह भरते, वैताब्याहोस्ति रजतगिरिः ॥ ३०४ ॥ शिवमन्दिरमिति नगरं, विराजते तस्य दक्षिणश्रेण्याम् ॥ तत्र नृपो ज्वलनशिखः, प्रिया च विद्युच्छिखा तस्य ॥ ३०५ ॥ नाट्योन्मत्ताख्यमुता-नुजे तयोः प्राणवल्लमे पुन्यौ ॥ अभवाव वल्लभाऽऽवां, क्रमेण खण्डा-विशाखाख्ये ॥३०६॥ निजसौधकुट्टिमस्यः, सुहृदाग्निशिखेन सह सृजन् गोष्ठीम् ।। व्रजतोऽष्टापदममरान् , ददर्श गगनेऽन्यदा तातः ॥ ३०७ ॥ नन्तुं ततो जिनेन्द्रा-नावां सुहृदं च तं सहादाय ॥ अष्टापदमौलिथं, चैत्यं सोगाद्विमानस्थः ॥३०८ ॥ तत्र च जैनीः
प्रतिमाः, प्रदक्षिणीकृत्य विधिवदभ्यर्च्य ॥ अनमाम मानवर्णा-न्विता वयं मणिमयाः सर्वाः ॥ ३०९॥ चैत्याच निर्गता द्वौ, चा२०७॥
मित्रः । २ प्रहरे चतुयें । ३ तापसाश्रमे । ४ भासनम् । ५ सौम्परष्टिना । । रूप्यपर्वतः ।
1544
+
tes