SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ उपराज्यबननम् ॥५६॥ ) पृच्छन्तीति पुनः पुनः ॥ ३७॥ कृतानुकम्पा सुजनै-ईस्यमाना च दुर्जनैः ॥ दृष्टाऽरहन्नकेनोचै-र्गवाक्षस्थेन साऽन्यदा ॥ ३८ ॥ त्रिभिर्विशेषकम्] प्रत्यभिज्ञाय तां प्रेक्ष्य, तदवस्यां च तादृशीम् ॥ स समुत्पन्न निर्वेदः+, सददीति व्यचिन्तयत् ॥ ३९ ॥ बहो! मे5 अध्याय निर्विवेकत्व-महो! दुष्कर्मकारिता ॥ यदस्या वचनैस्त्यक्तं, मया मुक्तिप्रदं व्रतम् ॥४०॥ दुस्सहे व्यसने माता, पातितेयमपी ॥५॥ दृशे ॥ खात्मा च व्रतभङ्गेन, भवान्धौ पातितो हहा ! ॥४१॥ इदानीमपि तन्मातुः, शोकमुन्मलयाम्यहम् ।। ध्यात्वेति स गृहाचमा-बिर्जगाम ससम्भ्रमः ॥४२॥ कुलाबारोपमो मात-रसौ त्वामरहन्नकः॥ नमतीति ब्रुवन् बाष्प-प्तताक्षस्तां ननाम च ॥४३॥ | तं वीक्ष्य स्वस्थचित्ता सा, सप्रमोदैवमब्रवीत् ।। एतावन्ति दिनान्यस्थात, कुत्र पुत्र ! भवानिति ॥ ४४ ॥ ततः प्रोवाच स प्राच्यं, सर्व व्यतिकरं निजम् ।। तं श्रुत्वा साऽजदद्वत्स!, भूयः स्वीकुरु संयमम् ॥४५॥ तुच्छानां मर्त्यसौख्याना-मेतेषां हेतवे कृतिन ॥ अनन्तदुःखदा मा स-स्वीकार्षिनरकव्यथाः ॥ ४६ ।। सोऽसंसव शकोऽसि, पापोऽहं व्रतपालने ।। ततो वदसि चेन्मातः, करो म्यनशनं तदा ॥४७॥ तुष्टा भद्राऽम्यधान्द्र, तवैतदपि साम्प्रतम् ॥ नत्वनन्तभवभ्रान्ति-निमित्तं व्रतमञ्जनम् ॥४८॥ यदादु:"वरमग्गिमि पर्वसो, वरं विसुद्धेण कम्मुणा मरणं ॥ मा गहिअवयमंगो, मा जीअं खलिअसीलस्स ॥४९॥" ततः स योग सावा, प्रत्याख्याय महाशयः॥ क्षमयित्वाऽखिलान् जन्तू-विन्दित्वा दुरितं निजम् ॥ ५० ॥ श्रित्वा चत्वारि शरणा-न्यादायाऽनशनं तथा ॥ गत्वा बहिर्दिनेशांशु-तापितामश्रयच्छिलाम् ॥५१॥ [युग्मम् ] धर्मध्यानी पादपोपगमनं प्रतिपालयन् ।। तामुण. वेदनां सम्यक् , सहमानोऽतिदारुणाम् ॥५२॥ स साधुः सुकुमाराः, स्मरन् पञ्च नमस्क्रियाः॥ व्यलीयत महर्चेन, तत्र 8+ खेदः । दुःखे। २ अश्रुक्लिनचक्षुः। ३ युक्तम् । । वरमग्नौ प्रवेशः वरं विशुदेन कर्मणा मरणम् । मा प्रतिबतभा, मा जीवनं स्वलितशीलस्या POE
SR No.600343
Book TitleUttaradhyayanani Part 01 And 02
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1940
Total Pages582
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy