________________
१८९०
६ द्विश्वभूतिर्महामतिः॥ वामनायाबददेव-दता तं भरतोपमम् ॥ ४७॥ मूलदेवोऽब्रवीदेत-च्छिवितायाः पुरस्तव ॥ अस्त्ययं
भरतः किन्तु, विशेषो ज्ञाखतेऽधुना ॥४८॥ विचारं भारतं तस्या-प्राक्षीदाधिपस्ततः ॥ विश्वभूतिस्तु तं मूढो-ऽवमेने Rem
| वाममस्वतः॥४९॥ ततः स तस्स भरत-म्याख्या स्वैरं वितन्वतः ॥ पूर्वापरविरोधाख्यं, दोषं तत्रोदभावयद् ॥५०॥ उवाचानुचितं किञ्चि-द्विश्वभूतिस्ततो रुषा ॥ सोपहास शसवं, मूलदेवोऽपि तं तदा ॥५१॥ राचार्याङ्गनास्वेव, त्वमेवं नाटये | कुधम् ॥ न त्वन्यत्रेति तेनोक्ते, हीणो मौनं बभार सः॥५२॥ देवदत्ताऽथ तं खर्व, पश्यन्ती स्निग्धया दृशा ॥ विश्वभूतेर्वि
लक्षत्व-मपनेतुमदोऽवदत् ॥ ५३ ॥ भवन्तो नाधुना खसार, सन्ति कार्याकुलत्वतः ॥ ततो विमृश्य वक्तव्यः, प्रश्नस्वार्थः क्षणान्तरे C॥५४॥ जायते नायवेला त-हेवदत्ते । व्रजाम्यहम् ॥ एवं वदंस्ततो विश्व-भूतिस्तस्था गृहाययौ ॥ ५५ ॥ देवदत्ताऽथ में सम्मान्य, वैणिक विससर्ज तम् ॥ भोजनावसरे जाते, चेटिकां चैवमम्यधात् ॥५६॥ आहूयतामङ्गमर्दः, कोऽपि स्नानार्थमा| वयोः ॥ उवाच खर्वः कुर्वेह-मम्यङ्गं ते यदीच्छसि ।। ५७ ॥ देवदत्ताऽवददक्ष !, त्वमेतदपि वेत्सि किम् ॥ सोऽवादीद्वेधि नो | किन्तु, तन्नपार्श्वे स्थितोस्म्यहम् ॥ ५८ ॥ दाखानीतं गृहीत्वाऽथ, पक्कतैलं स वामनः ॥ पारेमेऽभ्यञ्जनं तेन, वशीचक्रे च तन्मनः ॥ ५९ ।। अहो ! सर्वकलादाक्ष्यं, पाणिस्पर्शोप्यहो ! मृदुः । तत्सर्वथा न सामान्यः, किन्तु सिद्धपुमानसौ ॥ ६० ॥ प्रकृत्येशरूपस्य, न स्युरेताशा गुणाः । प्रच्छन्न रूपमेतस्थ, तत्प्रादुष्कारयाम्यहम् ॥ ११ ॥ देवदत्तेति सश्चिन्त्य, तत्पादाब्जे प्रणम्य च ॥ इत्युवाच गुणैरेव, ज्ञातं ते रूपमद्भुतम् ।। ६२॥ दक्षो दाक्षिण्यवान् सिद्ध-पुमानाश्रितवत्सलः॥ महाभागश्च मे ख्यात-स्त्वं
, नाव्याचार्य । २ वामनम् । । वीणावादकम् ।
NUASUSHBORNSROSS
ॐकर