________________
उत्तराध्य
न्तरे वा भित्ति:-पक्वेष्टकादिरचिता तदन्तरे वा स्थित्वेति शेषः, 'कृजितशब्दं वा' रतसमये कोकिलादिपक्षिभाषारूपं 'रुदितशब्द यनसूत्रम्
वा' रतिकलहादिषु (क) 'गीतशब्दं वा' पञ्चमादिरूपं 'हसितशब्द वा' कहकहादिकं 'स्तनितशब्द वा' रतिसमयकृतं 'क्रन्दितशब्द
वा' पोषितभर्तृकादिकृताक्रन्दरूपं 'विलपितशब्द वा' विलापरूपं श्रोता भवति यः स निर्ग्रन्थः, शेष भाग्वदिति सूत्रार्थः ॥ षष्ठमाह॥२६५
मूलम्-नो निग्गंथे पुत्वरयं पुत्वकोलिअं अणुसरित्ता भवड. तं कहमितिचेत आयरिआह-निग्गंथस्स खलु इत्थीणं पुवरयं पुत्वकीलिअं अणुसरेमाणस्स बंभयारिस्स बंभचेरे संका वा कंखा वा जाव-धम्माओ
भसिजा, तम्हा खलु नो निग्गंथे इत्थीणं पुत्वरयं पुत्वकीलिअं अणुसरेजा ॥ ९॥ है। व्याख्या-नो निर्ग्रन्थः 'पूर्वरतं' गृहस्थावस्थानुभूतसम्भोगं 'पूर्वक्रीडितं' पूर्वकालभावित्रीमिः सह घूतादिक्रीडारूपं 'अनुस्मा', का अनुचिन्तयिता भवति, शेष माग्वदिति सूत्रार्थः ॥ ६॥९॥ सप्तममाह४ मूलमू-णो पणिअं आहारमाहारित्ता हवइ से निग्गंथे, तं कहमितिचेत आयरिआह-निग्गंथस्स खल
पणि पाणभोअणं आहारेमाणस्स बंभयारिस्स बंभचेरे संका वा कंखा वा जाव केवलिपण्णत्ताओ वा
M धम्माओ भंसिज्जा, तम्हा खल नो निग्गंथे पणीअं आहारमाहरेज्जा ॥१०॥ ॥ २६५॥
व्याख्या-नो 'प्रणीतं' गलतनेहविन्दुकमुपलक्षणत्वादन्यमपि अत्यन्तधान्द्रेककारकमाहारमाहारयिता भवति यः स निग्रेन्या, 18 शेषं प्राग्वदिति मूत्रार्थः ॥ ७ ॥ १० ॥ अष्टममाह
KISSA