SearchBrowseAboutContactDonate
Page Preview
Page 566
Loading...
Download File
Download File
Page Text
________________ ॥२६४ तातम्हा खलनानि' उत्तराध्या । आयरिआह-निग्गंथस्स खलु इत्थीणं इंदिआइं मणोहराई मणोरमाइं आलोएमाणस्स निज्झाएमाण- 10 अध्य०१६ यनसूत्रम् & स्स बंभयारिस्स बंभचेरे संका वा कंखा, वितिगिच्छा वा जाव केवलिपण्णत्ताओ वा धम्माओ भंसिज्जा, तम्हा खल नो निग्गंथे इत्थीणं इंदिआई जाव-निज्झाएज्जा ॥७॥ _व्याख्या-नो स्त्रीणाम् 'इन्द्रियाणि नयनादीनि मन:-चित्तं हरन्ति-दृष्टमात्राणि आक्षिपन्तीति मनोहराणि मनो रमयन्ति-दर्शनानन्तरमनुचिन्त्यमानान्याहादयन्तीति मनोरमाणि 'आलोकिता' ईषद्रष्टा निर्ध्याता' गाद निरीक्षिता यद्वा निध्याता दर्शनानन्तरम| हो ! नेत्रयोः सलवणत्वं, नाशायाः सरलत्वमित्यादि चिन्तयिता भवति यः स निग्रन्थः, शेषं प्राग्वदिति सूत्रार्थः ॥४-७॥ पश्चममाह-& है। मूलम्-नो निग्गंथे इत्थीणं कुटुंतरंसि वा, दूसंतरंसि वा, भित्तितरंसि वा, कुइअसदं वा, रुइअसदं वा, के # गीअसदं वा, हसिअसदं वा, थणिअसदं वा, कंदिअसदं वा, विलविअसई वा, सुणित्ता हवइ से निग्गंथे। 2 | तं कहमितिचेत् आयरिआह-निग्गंथस्स खल्लु इत्थीणं कुटुंतरंसि वा जाव-विलविअसदं वा सुणमाणस्स बंभयारिस्स बंभचेरे संका वा कंखा वा जाव-केवलिपण्णत्ताओ वा धम्माओ भंसिज्जा, तम्हा खलु १ निग्गंथे नो इत्थोणं कुइंतरंसि वा जाव-सुणमाणो विहरेज्जा ॥८॥ व्याख्या-नो निर्ग्रन्थः स्त्रीणां कुड्यं-लेष्टुकादिरचितं तेनान्तरं-व्यवधानं कुड्यान्तरं तस्मिन्या, दृष्य-वस्त्रं यवनिकादिरूपं तद RECOR %AGHAA ॥ २६४ ॥ ॥ २६४॥ CA
SR No.600343
Book TitleUttaradhyayanani Part 01 And 02
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1940
Total Pages582
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy