SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ ता भद्रादिसाधु पञ्चशतीं ततः ॥२४५॥ साऽभ्येतुमक्षमाऽत्यर्थ, वाचनानामभावतः । पराभज्यागमत्पश्चात् , पाठोऽतिकठिनो यतः | उत्तराध्य-४ | ॥ २४६ ॥ एक एव स्थितस्तत्र, स्थूलभद्रः स्थिराशयः। सिद्धि सर्वापि येन स्याद्, ध्रुवमेकाप्रचेतसाम् ॥२४७॥ प्राज्ञः IG-बध्यार बनसूत्रम् ॥९॥ श्रीस्थूलभद्रोऽपि भद्रबाहुपदान्तिके । अपाठीदष्टभिवर्षेः, पूर्वाणामष्टकं तदा ।। २४८॥ किमुद्भग्नस्त्वमित्युक्तः, मूरिणासोऽजवीदिदम् । नोद्भज्ये भगवन् किन्तु, ममाल्पा एव वाचना ॥२४९॥ सरिरुचे मम ध्यान, पूर्णप्रायमिदं ततः । तदन्ते वाचनास्तुम्यं, प्रदास्यामि त्वदिच्छया ॥२५० ॥ अप्राक्षीत्स्थूलभद्रोपि, विनयात्र मुनीश्वरम् । भगवन् ! किं मयाऽधीतं, शेषं वा किमु तिष्ठति ? ॥ २५१ ॥ भद्रबाहुस्तत माह, वत्स! खच्छमते ! शृणु । अधीतं सर्वपं मेरुं, शेषं बुध्यख धीनिधे ! ॥ २५२ ॥ श्रुत्वेति यत्नतः। सोऽपि, पठति स तदन्तिके । यतः पूर्व श्रुतज्ञानं, संयमश्च ततः परम् ॥ २५३ ॥ सरिरप्यन्वहं प्राचं, प्रपाठयति त मुदा ।। यतः सुक्षेत्रमासाद्य, बीजं को न वपेद् बुधः ॥ २५४ ॥ पूर्णे ध्याने महाप्राणे, स्थूलभद्रो महामुनिः द्विवस्तूनानि पूर्वाणि दश | यावत्समापयत् ॥ २५५ ॥ सूरयोऽथ समं तेन, विहरन्तो वसुन्धराम् ॥ पाटलीपुत्रमागच्छन्नैकत्रस्था हि साधवः ॥ २५६ ॥ इतश्च सत्रैव पुरे, स्थूलभद्रस्य जामयः। सप्तोपात्तव्रताः सन्ति, यक्षाद्याः शुभसंयमाः ॥२५७॥ अथोद्यानस्थितान् सूरीन् , स्थूलभद्रसमन्वितान् । ज्ञात्वा तान् वन्दितुं जग्मुर्वन्याः कस्यर्षयो हिन? ॥ २५८ ॥ वन्दित्वा विधिवत्यूरि-पादद्वन्द्वं प्रमोदतः। ताः पप्रच्छुः प्रभो ! कास्ति, स्थूलभद्रो महामुनिः ॥ २५९ ॥ सरयोऽप्यवदन्नस्ति, परत्र गुणयन्त्रसौ अहेरिव गणागीता, भवन्ति यतयो यतः ॥२६०॥ तत् श्रुत्वा ता ययुस्तत्र, मन्तुं रेऽपि तं मुगिम् । गुणानुरागवद्धस्य दरे हि किमु देहिनः ॥२६॥ आयान्ती: * उद्विमः । दिन्छ । एथ्वीम् । मयि । SUPER
SR No.600343
Book TitleUttaradhyayanani Part 01 And 02
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1940
Total Pages582
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy