SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ जय०१ उपराध्ययनरचम ॥१४॥ ९ ॥ सोदरी वीक्ष्य, स किञ्चिद्गर्विताशयः । लब्धि दर्शयितुं खीयां, सिंहरूपोऽभवत्ततः ॥ २६२ ॥ दृष्ट्वा सिंहं तु भीतास्ताः, सरिमेत्य व्यजिज्ञपन् । ज्येष्ठार्य जनसे सिंह-तत्र सोऽद्यापि तिष्ठति ॥२६॥ ज्ञात्वोपयोगादाचार्यों-ऽप्यादिदेशेति गच्छत । वन्दध्वं तत्र : सोऽस्ति, ज्येष्ठार्यो न तु केशरी ॥ २६४ ॥ ततोऽयुस्ताः पुनस्तत्र, स्वरूपस्थं निरूप्य च । ववन्दिरे स्थूलभद्रं, विनयाक्तिमासुराः ॥२६५॥ सोऽपि खरूपमपाक्षीत् स्वकुलस्याखिलं तदा । सहवासो निजैर्येन, कथानामाकरो मतः॥२६६ ॥ यक्षाऽप्युवाच भगवन् ! भ्राता वः श्रीयकोऽन्यदा वैराग्यात् सममस्माभि-र्दीक्षामादत्त किन्त्वसौ क्षुधावान् सर्वदा कर्तुं नैकमक्तमपि क्षमः ॥२६७।। षट्पदी । मयोक्तः पर्युषणायां, प्रत्याख्याह्यद्य पौरुषीम् । स प्रत्याख्यातवानुक्तो, मया पूर्णेऽवधौ पुनः ॥ २६८ ॥ त्वं प्रत्याख्याहि पूर्वार्ध पर्वेदमतिदुर्लभम् । इयान् कालः सुखं चैत्यपरिपाट्यापि यास्यति ॥२६९।। प्रत्यपादि तथैवासौ, समयेऽभिहितः पुनः । तिष्ठेदानीमस्त्वपार्थमित्यकात्तिथैव सः ॥२७०॥ प्रत्यासनाधुना रात्रिः, सुखं सुप्तस्य यास्यति । तत्प्रत्याख्याह्यभक्तार्थ-मित्युक्तः सोऽकरोत्तथा ॥ २७१ ॥ निशीथे क्षुत्तषाव्याप्तः, सोजनिव्याकुलो भृशम् । नोष्णतापं हि सहते, कोमलः कुसुमोच्चयः ॥ २७२ ॥ गृही. तानशनः सोऽध, स्मृतदेवगुरुक्रमः । समाधिमरणात्सद्यो, विपद्य त्रिदिवं ययौ ॥ २७३ ॥ ऋषिघातो मयाऽकारीत्युत्ताम्यन्ती तत४ स्त्वहम् । पुरः श्रमणसङ्घस्य, प्रायश्चिताय दौकिता ।।२७४॥ सङ्खोऽप्याख्यद् व्यधायीदं, भवत्या शुद्धभावया, प्रायश्चित्तं ततो नेह । डू कर्तव्यं किश्चिदस्ति ते, पापं लगति दुष्टेन, चेतसा तत्तवास्ति न ॥ २७५ ॥ षट्पदी । यतः मन एव मनुष्याणां, कारणं बन्धमोक्षयोः। बन्धस्तु विषयासङ्गि, मुक्तिनिर्विषयं मनः ॥२७६॥ अतः समाधिमाधाय, वचो१ भगिन्यः । २ सिंहः । ३ सकृदशनम् । ४ क्षुधा । ५ पुष्पसमूहः । । स्वर्गम् । • गता । RECEIAS
SR No.600343
Book TitleUttaradhyayanani Part 01 And 02
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1940
Total Pages582
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy