________________
C
उचराध्य यनसूत्रम् ॥१५॥
++
HA
मन्यस्व नोऽधुना । सोऽहतोऽपि मान्योऽयं, किं पुनः शेषदेहिनाम् ॥२७॥ ततोऽहमित्यवोचं च, साक्षादाख्याति चेजिनः ।।
* अध्य०९ ततो हृदयसंवित्तिर्जायते मम नान्यथा ॥२७८॥ अत्रार्थ सकलः सङ्घः, कायोत्सर्गमदादथ । एत्य शासनेदेव्योक्तं, ब्रूत कार्य करोमि : किम् ॥ २७९ ॥ सङ्खोऽप्येवमभाषिष्ट, जिनपार्श्वमिमां नय । साख्यनिर्विघ्नगत्यर्थ कायोत्सर्गेण तिष्ठत ॥ २८० ॥ सङ्घ तत्प्रतिपेदाने, | मां साऽनैषीजिनान्तिके नवा पृष्टः प्रभुः स्माह । मुनिहत्याऽत्र नो तव, ततः प्रमुदिताऽवोचं, देहि प्रभो ! सुखादिकाम् ॥ २८१॥ षट्पदी । भावना च विभुक्तिश्च, रतिकल्पमयापरम् । तथा विचित्रचर्येत्यध्ययनानां चतुष्टयम् ॥ २८२ ॥ स्वामिना मे खयं ६
दत्तं, श्रुतमेव धृतं मया । तत्तथाऽऽख्यानपूर्व च, श्रीसङ्घाय समार्पतम् ॥ २८३ ॥ आचाराङ्गस्य चूले द्वे, आद्यमध्ययनद्वयम् । ले दशवैकालिकस्यान्यदथ सङ्केन योजितम् ॥ २८४ ॥ इत्युदित्वा मुनि नत्वा, मुदा ताः स्थानमाययुः । न तिष्ठन्ति चिरं कालं, P
यत्साध्व्यः साधुसन्निधौ ॥ २८५ ॥ भगवान् स्थूलभद्रोऽपि, वाचनार्थमगाद्गुरुम् । मरिनो भृशं तमिन् , वाचनां नो ददौ । तदा ॥ २८६ ॥ प्रपच्छ कारणं सोऽथा-योग्योऽसीत्यादिशद्गुरुः । दीक्षादिनात्प्रभृत्येषोऽप्यपराधानयचिन्तयत् ॥ २८७ ॥ चिन्तयित्वा च न ह्यागः, सरामीति जगाद च । कृत्वा न मन्यसे शान्तं, पापमित्यवदद्गुरुः ॥ २८८ ॥ स्थूलभद्रस्ततः सर्वसङ्ग्रेनाऽमानयद्गुरुम् । महतां कुपितानां हि महान्तोऽलं प्रसादने ॥२८९॥ सूरिः सङ्घ बभाषेऽथ, विचक्रेऽसौ यथाऽधुना । तथाऽन्येपि | करिष्यन्ति मन्दसच्चा अतः परम् ।। २९० ॥ अवशिष्टानि पूर्वाणि, सन्तु मत्पार्श्व एव तु । अस्यास्तु दोषदण्डोऽयमन्यशिक्षाकृतेऽपि हि ॥२९१॥ स सङ्घनाऽऽग्रहादुक्तो, विवेदेत्युपयोगतः । न मत्तः शेषपूर्वाणामुच्छेदो भाव्यतस्तु सः ॥ २९२ ॥ मूरिः प्रसन्न
समाधान इत्यर्थः । २ प्रसादी भा ।
+SHRAE%
+AAVACARE