SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ उचराध्यबनवत्रम् ॥१६॥ . ॥ ॥९ S+- चित्तोऽथ, दत्त्वा शिक्षा यथोचिताम् । पुनस्तं पाठयामास, सन्तो हि नतवत्सलाः ॥२९३॥ नेदं देयं त्वयाऽन्यस्य, पुनः प्रोवाच |तं गुरुः । स्तोकसच्चा यतः सत्त्वा, भाविनोऽतः परं भुवि ॥२९४॥ तथेति प्रतिपद्यासो, तत्तथैवाकरोत्ततः । तेनोच्छिना चतुष्पूर्वी, दशमान्तं द्विवस्तुयुक् ॥२९५॥ सोऽधीतद्वादशाङ्गोऽथ, सुजन् द्वादशधा तपः। भावना द्वादश ध्यायन् भातिस्म द्वादशात्मवत्।।२९६॥ गुरुयोग्यममुं ज्ञात्वा, विश्वश्रीसङ्घसम्मतम् । सुदिने सुक्षणे स्वीये, पट्टेऽतिष्टिपदादराव ॥ २९७ ॥ सप्तत्यग्रे वर्षशते, वीरमोवाद्गते | सति । समाधिना ययौ स्वर्ग भद्रबाहुरपि प्रभुः ॥ २९८॥ [स्त्रीपरीषह इति श्रमणोधैः, स्थूलभद्रमुनिवत्सहनीयः ॥ मानसं हरि-10 गुहामुनिवन्न, त्वात्मनः शशिमुखीषु निधेयम् ॥ २९९ ॥] इतिस्त्रीपरिषहे स्थूलभद्रर्षिकथा ॥ ८॥ *छन्वनकर ___ स्त्रीपरीपहबैकत्र वसतस्तादृशवशाजनसंसर्गवशान्मन्दसत्वस्य स्यादिति नैकत्र स्थाने स्थेयं, किन्तु ग्रामानुग्रामविहाररूपा चर्या है कार्येति तत्परीषहमाहमूलम्-एग एव चरे लाढे, अभिभूअ परीसहे । गामे वा नगरे वावि, निगमे वा रायहाणिए ॥ १८ ॥ व्याख्या-एक एव रागादिरहित एव चरेत् , अप्रतिबद्धविहारेण विहरेत् , लाढयति प्रासुकैषणीयाहारेण यापयति आत्मानमिति लाढः, 'अभिभूय निर्जित्य परीषहान् क्षुधादीन् , कचरेदित्याह-प्रामे वा, नगरे वा, 'अपि:' पूरणे, 'निगमे वा' वणिनिवासे, 'राजधान्यां वा राज्ञो निवासपुर्या, मडम्बाशुपलक्षणश्चैतदिति सूत्रार्थः ॥ १८॥ पुनः प्रस्तुतमेवाह प्राणिमः । २ नाशं गताः । ३ रविवत । ४ सर्व । ५ थी। ॐॐॐ
SR No.600343
Book TitleUttaradhyayanani Part 01 And 02
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1940
Total Pages582
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy