SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ अध्य. भवेत् ॥ १७ ॥ नर्मणापि मया लब्धं, रक्षणीयं ततो व्रतम् ।। जहाति धुमणि को हि, विनायासमुपस्थितम् ॥१८ : ध्यात्वेति भावउचराध्य | साधुत्वं, स सुधीः प्रत्यपद्यत । यथास्थानं ततो जग्मु-स्तद्वयस्था विषादिनः ॥ १९ ॥ विनेयोऽथावदत्सूरिं, भगवन् ! बंधवो मम ॥ बनसत्रम् श्रामण्यं मोचयिष्यंति, तद्यामोऽन्यत्र कुत्रचित् ॥ २० । गच्छो महानसौ गच्छन् , प्रच्छन्नमपि यजनैः ॥ ज्ञायते तद् द्वयोरेवा॥१६॥ | ऽऽवयोगमनमर्हति ॥ २१ ॥ सूरिः प्रोवाच यद्येवं, तदाऽध्वानं विलोकय ॥ यथा रजन्यां गच्छामः, सोऽप्यालोक्य तमाययौ ॥२२॥ प्रतस्थेऽथ निशीथिन्यां, सूरिनूतनशिष्ययुक्॥ पुरो याहीति गुरूणा, चोक्तः शिष्यो ययौ पुरः॥ २३॥ अपश्यन्निशि वृद्धत्वात् , स्थाणुना है स्खलितो गुरुः ॥ वेदनाविह्वलो जज्ञे, ज्वलद्रोपभराकुलः ॥ २४ ॥ हा दुष्टशिष्य ! सन्मार्गो, न व्यलोकीति विब्रुवन् ! दंडेन शिष्यं में शिरसि, कृतलोचे जघान सः॥२५॥ तत्प्रहारस्फुटन्मौलि-निर्गच्छद्रुधिरोऽपि सः। न व्यब्रवीन्नाप्यकुप्यत् , प्रत्युतैवमचिंतयत्।।२६।। स्वगच्छमध्ये ससुखं, तिष्ठतोऽमी महाशयाः॥ अधन्येन मया दुःख-भाजनं विहिता हहा! ।। २७ । आजन्मसौख्यदाः शिष्या, ४ *गुरोः स्युः केपि धीधनाः ॥ आद्य एव दिनेऽहं तु, जातोऽसातकरो गुरोः ॥ २८ ॥ स्थावादिना गुरोः पीडा, माभृद्भूयोऽपि भूयसी ॥ ध्यायन्निति प्रयत्नेन, स चचाल शनैः शनैः ॥ २९ ॥ तस्यैवं व्रजतः शुद्धा-शयस्य समतानिधेः ॥ महात्मनः समुत्पेदे, | निशायामेव केवलम् ॥ ३० ।। अथ प्रभाते संजाते-ऽभ्युदिने च दिवाकरे । सूरिणा ददृशे शिष्यो, रुधिरालिप्तमस्तकः ॥३१॥ ततः | शांतरसाचांत-स्वांतः सूरिरचिंतयत् ॥ अहो ! नवीनशिष्यस्या-ऽप्यमुष्य क्षांतिरुत्तमा ॥ ३२॥ क्रोधाध्मातेन मयका, दंडेनैवं हतो ऽपि यत् ॥ नातनोद्वाङ्मनोदेह-भैगुण्यं किंचिदप्यसौ ॥३३॥ चिरप्रवजितस्यापि, रोपदोषांश्च जानतः ।। प्राप्ताचार्यपदस्थापि, धिग्मे | प्रबलकोपताम् ! ॥ ३४ ॥ इयचिरं सु दुष्पालं, पालितं मयका व्रतम् ।। परं तनिष्फलं जज्ञे, कोपात्तन्मेमुना कृतम् ॥ ३५ ॥ भाव 9C%2-%-50-% COM
SR No.600343
Book TitleUttaradhyayanani Part 01 And 02
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1940
Total Pages582
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy