SearchBrowseAboutContactDonate
Page Preview
Page 485
Loading...
Download File
Download File
Page Text
________________ उचराध्यत्यक्तकायाः, शुचयो-अकलुषव्रतास्ते च ते त्यक्तदेहाश्च-अत्यन्तनिष्प्रतिकर्मतया शुचित्यक्तदेहाः, महान् जयः-कर्मारिपराजयरूपो अब०११ पनसूत्रम् यत्र स महाजयस्तं "जयइ"त्ति वचनव्यत्ययाद्यजन्ति यतय इति गम्यम् । ततो भवन्तोप्येवं यजन्तां "जण्णसिटुं"ति प्राकृतत्वाद ॥१८३॥8॥ | श्रेष्ठयज्ञं श्रेष्ठशब्देन च एतद्यजनं विष्टं कुशला वदन्ति, एष एव च कर्मप्रणोदनोपाय इति सूचितमिति सूत्रार्थः ॥४२॥ अथ यद्ययं | यज्ञः श्रेष्ठस्तदासु यजमानस्य कान्युपकरणानि ? को वा यजनविधिः? इति ते प्रश्नयामासुः__मूलम्-के ते जोई ? किं व ते जोइठाणं ?, का ते सुआ ? किं व ते कारिसंगं ? । एहा य ते कयरा संति ? भिक्खू !, कयरेण होमेण हुणासि जोइं? ॥ ४३॥ व्याख्या-'के' इति किं 'ते' तव 'ज्योतिः' अग्निः ? किं वा,'ते' तव ज्योतिःस्थानं ? यत्रामिनिधीयते, कास्ते सुचोघृतादिक्षेपिका दव्यः ? किं वा ते करीष एवाङ्ग-अनलोद्दीपनहेतुः करीषाङ्गं येनामिः सन्धुक्ष्यते, 'एधाच' समिधो याभिरमिः प्रज्वाल्यते 'ते' है तव 'कतराः!' काः ? “संति"ति चस्य गम्यत्वात् 'शान्तिश्च' दुरितोपशमहेतुरध्ययनपद्धतिः कतरेति प्रक्रमः, हे भिक्षो ! कतरेण Dil 'होमेन' हवनविधिना 'जुहोषि' आहुतिभिस्तर्पयसि 'ज्योतिः ?' अग्निम् ? पहजीवकायारम्भनिषेधे यमदिष्टो होमस्तदुपकरणानि च ४ा पूर्व निषिद्धानि तत्कथं तव यज्ञसम्भवः' इति सूत्रार्थः ॥ ४३ ॥ मुनिराह तवो जोई जीवो जोइठाणं,जोगा सुआ सरीरं कारिसंग। कम्मे एहा संजमजोग संती,होमं हुणामि इसिणं पसत्य mean ॥१८३॥ व्याख्या-'तपो' बाह्याभ्यन्तरमेदमिन 'ज्योतिः' अग्निस्तस्यैव कर्मलक्षणभावेन्धनदाहकत्वात् , जीवो ज्योतिःस्थान, तपोज्यो. SAGAR HEROIN* हानराह
SR No.600343
Book TitleUttaradhyayanani Part 01 And 02
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1940
Total Pages582
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy