________________
अब०१५
स
तिषस्तदाश्रितत्वात् 'योगा' मनोवाकायाः सुचस्तैर्हि शुमव्यापाराः स्नेहस्थानीयास्तपोज्वलनप्रज्वलनहेतवस्तत्र संस्थाप्यन्त इति, शरीरं | उपराभ्य
करीषाङ्गम् , तेनैव हि तपोज्योतिरुद्दीप्यते तद्भावभावित्वात्तपसः कर्म एधाः, तस्यैव तपसा भस्मीभवनात् 'संयमयोगाः' संयमव्यान ॥१८४॥ 13 पाराः शान्तिः, सर्वजीवोपद्रवाहारित्वाचेषाम् तथा "होम"ति होमेन जुहोमि तपोज्योतिरिति शेषः, 'ऋषीणां' मुनीनां सम्बन्धिना
"पसत्थं"ति प्रशस्तेन जीवघातरहिततया विवेकिभिः श्लाधितेन सम्यक् चारित्ररूपेणेति भावः । अनेन च कतरेण होमेन जुहोषि ज्योतिरिति प्रत्युक्तमिति सूत्रार्थः ॥४४॥ इत्थं यज्ञस्वरूपं ज्ञात्वा स्वानस्वरूपं पृच्छन्तस्ते इदं स्माहुःमूलम्-के ते हरए ? के अ ते संतितित्थे ?, कहिंसि पहाओ व रयं जहासि?।
अक्खाहिणो संजय ! जक्खपूइआ!, इच्छामु नाउं भवओ सगासे ॥४५॥ व्याख्या-कः 'ते' तव 'दो' नदः ? “के अ ते "ति किं च ते शान्त्यै-पापोपशमार्थ तीर्थ ? " कहिंसि हाओ व "त्ति वाशन्दस्य मिनक्रमत्वात्कस्मिन्वा 'स्वात:' शुचीभूतो रज इव 'रज' कर्म 'जहासि' त्यजसि ? गम्भीराशयो हि त्वं, तत्किममाकमिव तवापि इदतीर्थमेव शुद्धिस्थानम् ? अन्यद्वा ? इति न विश्व इति भावः । 'आचक्ष्व' बद 'नो' अस्माकं संयत यक्षपूजित ! इच्छामो ज्ञातुं भवतः 'सकाशे' समीपे इति सूत्रार्थः ॥ ४५ ॥ मुनिराह
मूलम्-धम्मे हरए बंभे संतितित्थे, अणाइले अत्तपसन्नलेसे। ॥१८॥
स जहिण्हिाओ विमलो विसुद्धो, सुसीतिभूओ पजहामि दोसं ॥ १६ ॥
A+कमल