SearchBrowseAboutContactDonate
Page Preview
Page 487
Loading...
Download File
Download File
Page Text
________________ उचराज्य पनसूत्रम् ॥१८५॥ ॥१८५॥ व्याख्या – 'धर्मः' अहिंसादिरूपो हृदस्तस्यैव कर्मरजोपहारित्वात्, 'ब्रह्मेति ब्रह्मचर्य शान्तितीर्थ, तदासेवने हि सकलमलमूलं रागद्वेषान्मूलितावेव तदुन्मूलने च न पुनर्मलसम्भव इति, सत्याद्युपलक्षणं चैतत्तथा चाह - "ब्रह्मचर्येण सत्येन तपसा संयमेन च ॥ | मातङ्गर्षिर्गतः शुद्धि, न शुद्धिस्तीर्थयात्रया ॥ १ ॥ " किं च भवदिष्टतीर्थानि प्राणिपीडाहेतुतया प्रत्युत मलोपचयनिमित्तानीति कुतस्तेषां शुद्धिहेतुता ? यदुक्तं - "कुर्याद्वर्षसहस्रं तु, अहन्यहनि मज्जनम् ॥ सागरेणापि कृच्छ्रेणे, वधको नैव शुद्ध्यति ॥ १ ॥” हृदशान्तितीर्थे एव विशिनष्टि - 'अनाविले' मिध्यात्वगुप्तिविराधनादिमिरकलुषे. अत एवात्मनो - जीवस्य प्रसन्ना-मनागध्य कलुषा लेश्यापीताद्यन्यतरा यस्मिंस्तदात्मप्रसन्नलेश्यं तस्मिन् धर्महदे ब्रह्माख्यशान्तितीर्थे च “जहिंसि "त्ति यस्मिन् स्त्रात इव स्नातो 'विमलो' भावमलरहितः, अत एव 'विशुद्धो' गतकलङ्कः 'मुशीतीभूतो' रागाद्युतप्तिमुक्तः 'प्रजहामि' प्रकर्षेण त्यजामि दूषयति आत्मानं विकृर्ति नयतीति दोषः - कर्म | तदेवं ममापि हृदतीर्थे एव शुद्धिस्थानं, परमीदृशे एवेति सूत्रार्थः ॥ ४६ ॥ निगमयितुमाह मूलम् - एअं सिणाणं कुसलेहिं दिडं, महासिणाणं इसिणं पसत्थं । जहिंसि णाया विमला विसुद्धा, महारिसी उत्तमठाणं पत्तत्ति बेमि ॥ ४७ ॥ व्याख्या- 'एतत् ' अनन्तरोक्तं स्नानं कुशलैर्दृष्टं, इदमेव च महास्त्रानं, न तु युष्मत्प्रतीतमस्यैव सकलमलापहारित्वात्, अत एव ऋषीणां 'प्रशस्त' प्रशंसास्पदं न तु जलस्नानवत् सदोषतया निन्द्यं, अस्यैव फलमाह - "जहिंसि "त्ति सुव्यत्ययात् येन स्नाता विमला विशुद्धा इति प्राग्वत्, महर्षय 'उत्तमस्थानं' मुक्तिरूपं 'प्राप्ताः' गताः इति ब्रवीमीति प्राग्वदिति सूत्रार्थः || ४७|| एवं द्विजेषु मुनिम्पसम्पन्नेषु यक्षेण प्रगुणीकृताश्रछात्राः ततस्तत्कालोचितधर्मदेशनया विप्रान् प्रतिबोध्य साधुः स्वस्थानमाययौ ययौ च क्रमान्मुक्तिम् ॥ 13 कृरहनेन इांत नेमिचन्द्राया वृत्तौ । अध्य०१२ ॥१८५॥
SR No.600343
Book TitleUttaradhyayanani Part 01 And 02
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1940
Total Pages582
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy