________________
4-
पनसूत्रम् ॥१८॥
4-6
व्याख्या-'कथं' केन प्रकारेण "चरे"ति सूत्रत्वाच्चरामो यागार्थ प्रवामहे वयं, हे भिक्षो! तथा 'यजामों' यागं कुर्मः । कथमिति योगः, 'पापानि' अशुभानि कर्माणि "पणुल्लयामो"चि 'प्रणुदामः' प्रेरयामो येनेति गम्यते, 'आख्याहि' कथय 'नो बय०१९ अस्माकं 'संयत'! यक्षपूजित !, यो यस्मद्विदितः कर्मप्रणोदनोपायो यागः स तु युष्माभिषित इति भवन्त एवापरं यागमुपदिशन्त्विति ६ भावः। ततः कथं 'विष्टं' शोभनयजनं कुशला बदन्ति ? इति सूत्रार्थः ॥ ४० ॥ मुनिराह
मूलम्-छज्जीवकाए असमारभंता, मोसं अदत्तं च असेवमाणा।।
परिग्गहं इथिओ माण मायं, एअं परिणाय चरंति दंता ॥४१॥ व्याख्या-'षड्जीवकायान्' पृथिव्यादीन् 'असमारभमाणाः' अनुपमर्दयन्तः, "मोसं"ति 'मृषां' अलीकं 'अदत्तं च अदचादानमसेवमानाः, 'परिग्गह' मृच्छी स्त्रियो मानं माया तत्सहचरात्कोपलोभौ च एतद्' अनन्तरोक्तं 'परिज्ञाय' ज्ञपरिक्षया दुष्कर्मनिव
न्धनमिति ज्ञात्वा प्रत्याख्यानपरिक्षया च प्रत्याख्याय 'चरन्ति' यागे प्रवर्तन्ते दान्ताः । यतश्च दान्ता एवं चरन्ति ततो भवद्भिरप्येवं ४ चरितव्यमिति सूत्रार्थः॥४१॥ अनेन कथं चरामो यागायेति प्रश्नस्योत्तरमुक्तं, अथ कथं यजाम इति द्वितीयप्रश्नस्योत्तरमाह|| सुसंवुडा पंचर्हि संवरोहिं, इह जीविअं अणवकखमाणा। वोसट्टकाया सहचत्तदेहा. महाजयं जयड जण्णसिर्ट |
___ व्याख्या-'सुसंवृताः' स्थगिताश्रवद्वाराः 'पश्चमिः संवरैः' प्राणाति पातविरमणादिवतैः, 'इहे' त्यस्मिन्मनुष्यजन्मनि, उपलक्षण- Chan त्वात्परलोके च 'जीवितं' प्रस्तावादसंयमजीवितम् 'अनवकासन्तोऽनिच्छन्तः अत एव 'व्युत्सृष्टकायाः' परीपहोपसर्गसहिष्णुतया
॥१८॥