________________
F
बामाHINNI बनवम्॥ ॥१८॥
मूलम्-कुसं च जूवं तणकट्ठमन्गि, सायं च पायं उदयं फुसंता। पाणाई भूआई विहेडयंता, भुजोवि मंदा! पकरेह पावं ॥ ३९ ॥
बब्ब०१३ व्याख्या-'कुश च' दर्म 'यूपं' यज्ञस्तम्भ,तणं च-वीरणादि काष्ठं च-इन्धनादि तृणकाष्ठं । 'अग्नि' वहि सर्वत्र प्रतिगृहन्त । Pil इति शेषः। 'सायं' सन्ध्यायां, चशब्दो भित्रक्रमस्ततः "पाय"ति 'प्रातच प्रभाते 'उदकं जलं 'स्पृशन्त' आचमनादिर परामृशन्तः | "पाणाई"ति 'प्राणिनों' द्वीन्द्रियादीनुदकादौ 'भूतान्' तरून् पृथिव्यायुपलक्षणश्चैतत् 'विहेठमानाः' विविधं वाधमानाः 'भूयोपि' पुनरपि न केवलं पुरा किन्तु शुद्धिकालेपि जलानलादिजीवोपमर्दनेन 'मन्दाः' जडाः सन्तः 'प्रकुरुथ' प्रकर्षेण उपचिनुथ 'पापम्' अशु. भकर्म । अयं भावः-कुशला हि कर्ममलविगमात्मिका तात्त्विकीमेव शुद्धिं मन्यन्ते. भवदभिमते यागस्नाने च यूपादिपरिग्रहजलस्पर्शादिभिर्जन्तूपमर्दहेतुतया प्रत्युत कर्ममलोपचयनिबन्धने एव, तत्कथं तद्धेतुकशुद्धिमार्गण सुदृष्टं विदो वदेयुः ? आह च वाचक* मुख्य:-"शौचमाध्यात्मिकं त्यक्त्वा, भावशुद्धयात्मकं शुभम् ।। जलादिशौचं यत्रेदं, मूढविस्मापनं हि तत् ॥१॥" इति सूत्रार्थः ॥ ३९ ॥ इत्थं तद्वाचा जातसन्देहास्ते यागमाश्रित्यैवमप्राक्षुः
मूलम्-कहं चरे भिक्खु वयं जयामो, पावाई कम्माई पणोल्लयामो। ॥१८॥
अक्खाहि णो संजय जक्खपूइआ, कहं सुइडं कुसला वयंति ॥४०॥ , प्राणा द्वि-त्रि-चतुः प्रोकाः, भूतास्तु तरवः स्मृताः । जीवाः पञ्चन्द्रिया ज्ञेयाः, शेषाः सत्वाः प्रकीर्तिताः ।
55CWCROG
%
॥२८॥
25