________________
एचराध्य
पनस्त्रम् ॥२२२॥
25-ACASSESX
| लमव्यक्तं, वक्तव्यं तत्त्ववेदिभिः ॥ यथा न स्यान्मृषावादो, न चासंयतवन्दनम् ॥ १५॥ ध्यायन्त इति ते जाताः, शङ्कामिथ्यात्वमाश्रिताः ॥ अव्यक्तभावस्वीकारा-नावन्दन्त परस्परम् ॥ १६ ॥ अव्यक्तभावं ते सर्वे-ऽन्येषामपि पुरस्तथा ।। प्ररूपयन्तो व्यह
वण्य०३
PIIRRON | रन् , सममेव यथारूचि ॥ १७ ॥ ज्ञात्वा विप्रतिपन्नास्तान , स्थविराः केचिदचिरे ॥ अव्यक्तभावाङ्गीकारे, भावो हि भवतामयम् ॥१८॥ निर्णतुं शक्यते किञ्चि-दपि ज्ञानेन नैव यत् ॥ अव्यक्ताः प्रति पत्तव्या-स्तद्भावाः सकला अपि ॥ १९ ॥ न चेदं सङ्गतं
युष्म-मतं युक्तिविरोषतः॥ यद्वस्तुनिर्णयकर, ज्ञानमेवोपलभ्यते ॥ २०॥ चेद् ज्ञानस्याखिलस्थापि, न स्थानिश्चयकारिता ॥ ज्ञानो ६. पदर्शिता तर्हि, क्रियेयं क्रियते कथम् ? ॥ २१ ॥ किञ्च चेत्सर्वथा ज्ञानं, नैव निश्चयकारकम् ॥ तत्कथं प्रत्यहं भक्त-पानादेरपि नि
चयः ॥ २२ ॥ यतः-" इदं शुद्धमुताशुद्धं, निर्जीवमुत जीवयुक् ॥ इत्यादिकमपि ज्ञानं, विना निधीयते न हि ॥ २३ ॥" अथ चेद्बहुशो दृष्ट-संवादं व्यवहारतः । उच्यते भक्तपानादे-र्ज्ञानं निर्णयकारकम् ॥ २४ ॥ व्यवहारादेव तर्हि साध्वादेरपि वस्तुनः॥ ज्ञानं निर्णयकारीति, कुतो न प्रतिपद्यते ॥ २५॥ छद्मस्थानां हि सर्वा स्या-त्प्रवृत्तिर्व्यवहारतः॥ तदुच्छेदे तु तीर्थस्याऽप्युच्छेदो यत्प्रसज्यते ॥ २६ ॥ यदाहु:-"जह जिणमयं पवजह, ता मा ववहार निच्छए मुअह ॥ ववहार नओच्छेए, तित्थुच्छेओ | जओ वस्सं ॥ २७॥" व्यवहारं प्रपद्यध्वं, तब्यमपि साधवः ॥ इत्युक्का अपि तेनैव, तत्यजुस्ते तमाग्रहम् ॥ २८ ॥ ततः कायो| त्सर्गपूर्व, स्थविरेस्ते बहिष्कृताः॥ पर्यटन्तोऽन्यदा जग्मा, पुरं राजगृहाभिधम् ॥ २९ ॥ मौर्यवंश्यो नृपस्तत्र, बलभद्राभिधोऽभवत् ।। आगतान् स्वपुरेऽश्रौषी-यक्तः सोऽव्यक्तनिवान् ॥३०॥ सुश्रावकः स राजा तान् , प्रतिबोधयितुं निजैः॥ भटैरानाययद्वद्धां-श्चैत्याद्गुणशिलाहयात् ॥३१॥ कटमर्दैन सर्वान-प्यमन्मर्दयतेति च ॥ सेवकानादिशद्भूमान् , दर्शयन् कृत्रिमा रुषम् ॥३२॥