________________
॥२२३॥
कटमर्दे हि मद्यन्ते, कटाधःस्था जना द्विपः ॥ इति द्विपान् कटांश्चैवा-निन्यिरे राजपूरुषाः॥ ३३ ॥ तान्वीक्ष्य मुनयो मीता, इति उपराज्य- पतिसूचिरे ॥ श्राद्धोऽपि त्वं कथं साधू-नमान् हंसि महीपते ! ॥ ३४ ॥ तस्करा हेरिका वेति, को वो वेत्तीति भूभुजा ॥ प्रोक्ते पनपत्रम्
18 ते प्रोचिरे राज-न्नूनं साधूनवेहि नः॥३५॥ भूपोऽवादीद्वस्तु सर्व-मप्यव्यक्तं भवन्मते ॥ तन्नः साधूनवेहीति, युष्मामिः कथ्यते ॥२२३॥
कथम् ॥ ३६ ॥ गुष्मन्मते चाहमपि, श्राद्धोऽन्यो वाऽस्मि तत्कथम् ॥ यूयं मां श्रावकं व्रत, स्वयमव्यक्तवादिनः ॥ ३७॥ अथ
चेत्प्रतिपद्येत, व्यवहारनयस्तदा ॥ निग्रन्थश्रमणान युष्मान् , श्रद्दधाम्यहमुत्तमान् ॥ ३८ ॥ ततस्ते लज्जिता वाढं, सम्बुद्धा भभुजो 3 गिरा ॥ श्रमणाः स्मो वयमिति, निश्शङ्ख प्रतिपेदिरे ॥ ३९ ॥ ऊचुश्चैवं चिरभ्रान्ताः, साधु राजस्त्वया वयम् ॥ सन्मार्ग प्रापिता ॐ मार्ग-दर्शिनेव विलोचनाः ॥४०॥ ततोऽवादीनृपो युष्मान् , प्रतिबोधयितुं मया ॥ अयुक्तं विदधे यत्त-न्मर्षणीयं महर्षिभिः ॥४१॥ है
इत्युदीर्य बहुमानपूर्वकं,तेन भूपतिवरेण वन्दिताः।। साधवः पुनरवाप्तनोधयः,पूर्ववजगति ते विजहिरे॥४२॥ इति तृतीयनियकथा॥ | "स्वामिमोक्षागते विंश-त्यधिकेऽब्दशतद्वये ॥ उत्पन्नस्याऽथ तुर्यस्य, निहवस्य कथां ब्रुवे ॥१॥" तथाहि-नगर्या 8 मिथिलाख्यायां, चैत्ये लक्ष्मीगृहाभिधे ॥ समवासापुराचार्याः, श्रीमहागिरिसञ्चकाः॥२॥ तेषां शिष्यस्य कोडिन्ना-ख्यस्य शिष्योऽभवत्सुधीः ॥ अश्वमित्राभिधः पूर्व-पठनोद्यतमानसः ॥३॥ पूर्व विद्यानुप्रवादा-भिधाने दशमेऽन्यदा ॥ तस्य नैपु| णिकं वस्तु, पठतोऽर्थोऽयमागमत् ॥ ४॥ वर्तमानक्षणगता, जीवा नैरयिकादयः॥ वैमानिकान्ताः सर्वेऽपि, व्युच्छेत्स्यन्ति क्षणान्तरे ॥५॥ इह विप्रतिपन्नः सप्रत्यपद्यत सर्वथा ॥ जीवादीनां पदार्थानां, समुच्छेदं प्रतिक्षणम् ॥६॥ ऊचे च सर्वथा सर्व, वस्तूत्पन्नमनुक्षणम् ॥ याति नाशं यथा शक-चापविद्युद्घनादयः ॥ ७॥ इत्यूचानं तमाचार्याः, साहुरेवं महाधियः। सर्वथा वस्तुनो नाशं,