SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ उपराज्यबनसूत्रम् ॥२२१॥ वियोर्वाक्यं प्रमाणं मम सर्वदा || तदुत्थापनसखातं मिथ्यादुष्कृतमस्तु मे ॥ ४९ ॥ ततः प्रमुदितखान्तो, मित्र श्री भक्तिपूर्वकम् ।। ववाहासादिभिः सम्यक् प्रतिलम्भयति स्म तम् ॥ ४२ ॥ आलोच्य तत्पापमवाप तिष्य- गुप्तोऽपि शुद्धिं परिवारयुक्तः ॥ गतोऽपि बोधिर्यदनेन लब्ध-स्तदस्य भाग्यं विषयो न वाचाम् ॥ ४३ ॥ इति द्वितीयनिहबकथा ॥ २ ॥ 66 'चतुर्दशोत्तरे वीर - मोक्षाद्वर्षशतद्वये ॥ जातस्याऽथ तृतीयस्य, निह्नवखोच्यते कथा ॥ १ ॥ " " तद्यथा " - पुर्यां श्वेतम्बिकानाम्म्यां वने पोलाशसव्ज्ञके ॥ सगच्छाः समवासार्षु - रार्याषाढाख्यसूरयः ॥ २ ॥ आगाढयोगवहनं, प्रतिपन्नाः क्रियारताः । बभ्रुवुर्बहवः शिष्या - स्तेषामागमपाठिनः ॥ ३ ॥ अन्यदा निशि सूरीणां तेषामासीद्विसूचिका । न त्वजागरयन् कश्चिद्विनेयं ते महाधियः ॥ ४ ॥ तया रुजा विपन्नाश्च, कल्पे सौधर्मसञ्ज्ञके || विमाने नलिनीगुल्मे, सुध्यानाद्देवतां ययुः ।। ५ ।। सोऽथ देवोऽवधिज्ञानोपयोगात्तं निजं वपुः ॥ ददर्शागाढयोगान्तः - प्रविष्टांस्तांश्च संयतान् ॥ ६ ॥ ततस्तत्कृपया खाने, प्रविश्य स सुरो मुनीन् || वैरात्रिकस्य वेळाsभू-दित्युदित्वोदतिष्ठिपत् ॥ ७ ॥ प्राग्वद्योगक्रियां सर्वां, कारयंस्तांश्च पाठयन् ॥ दिव्यानुभावात्सकलं, द्रुतमेव समापयत् ॥ ८ ॥ निर्व्यूढयोग कार्यांस्ता - नथेत्यूचे स निर्जरः ॥ देवभूयं गतोऽभूव-ममुकस्मिन् दिने ह्यहम् ॥ ९ ॥ खाङ्गे च प्राविशं भूयो, युष्मद्योगसमाप्तये || अथ त्वहं गमिष्यामि, कृतकृत्यो निजास्पदम् ॥ १० ॥ तदसंयतभावेऽपि, युष्माभिः संयतैर्मया ॥ कारितं यद्वन्दनादि, तत्क्षमध्वं क्षमाधनाः ! ॥ ११ ॥ क्षमयित्वेति तान् देवो, देहं हित्वाऽगमद्दिवम् । तदङ्गं तेऽपि | मुनयः परिष्ठाप्येत्यचिन्तयन् || १२ || अज्ञानाद्वन्दितोऽस्माभि-रियत्कालमसंयतः । तदन्योऽपि सुनिर्देवः संयतो वेति वेत्ति कः ? ॥ १३ ॥ यथाऽहं नाऽपरं वेद्मि तथा सोऽपि न मामिति । एवं सुरी वा साध्वी वे-त्यार्थिकामपि वेत्ति कः १ ॥ १४ ॥ ततः सक अध्य०३ |॥२२२॥
SR No.600343
Book TitleUttaradhyayanani Part 01 And 02
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1940
Total Pages582
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy