________________
4+
उचराध्य बनसूत्रम्
+
+
+
स्तथैव हि ॥८॥वलं प्रबोध्य सुष्पाप, सोऽथ यामे तृतीयके ॥ पिशाचोऽपि तथैव द्राक, बलमप्यबलं व्यधात् ॥ ९॥ अशेत | तुर्यप्रहरे, हरिमुत्थाप्य सात्वतः॥ पिशाचस्तु तमप्येव-मभ्येत्योवाच गर्वितः ॥१०॥ सुप्तानेतानहं सातु-मागतोऽमि बुभक्षितः॥ विष्णुः प्रोचे मामजित्वा, सहायान् हंसि मे कथम् ॥११॥ ततः पिशाचगोपीशौ, नियुद्धं चक्रतुषम् ॥ स्फोटयन्ताविव भुजा-स्फोटैब्रह्माण्डसम्पुटम् ॥ १२ ॥ यथा यथोचैर्ययुधे, स पिशाचस्तथा तथा ॥ अहो! तरस्वी मल्लोऽय-मित्यतुष्यभृशं
हरिः ॥ १३ ॥ कृष्णो यथा यथाऽतुष्य-सोऽहीयत तथा तथा ॥ हरिणेति क्षयं नीतो, लघुढिं बभूव सः॥१४॥ ततः ६ प्रक्षिप्य तं नाभौ, ररक्ष मधुमदनः ॥ तांस्त्रीन्प्रातरपश्यञ्च, धृष्टकूपरैजानुकान् ! ॥१५॥ यूयमेवं केन घृष्टाः १, इत्यपृच्च तान्हरिः॥
ते प्रोचिरे वयं घृष्टा, पिशाचेन बलीयसा ॥ १६ ॥ ततो निष्कास्य नाभेस्तं, दर्शयन्माधवोऽभ्यधात् ॥ पिशाचरूपः कोपोऽयमायातो योऽभवन्निशि ॥ १७ ॥ अनेन युद्धयमानैर्य-शुष्माभिश्चकुपे भृशम् ॥ तदसौ ववृधे यस्मा-त्कोपः कोपेन वर्धते ॥१८॥ द्धि गतश्च युष्माकं, पराभवमसौ व्यधात् ।। वृद्धिं गता हि दोषाय, द्विद् कोपाग्निविषद्रुमाः ॥१९॥ मया तु कुर्वता युद्ध,
शान्तत्वेनोत्कटोऽप्यऽयम् ।। प्रापितस्तनुतां यस्मा-त्कोपः क्षान्त्यैव जीयते ॥२०॥ तच्छ्रुत्वा तं पिशाचं च, तथाभूतं समीक्ष्य Mail |त्रयोऽपि विस्मिता बहीं, प्रशंसां चक्रिरे हरेः ॥ २१॥ कोपो यथा क्सपिशाचमूर्ति-मुरारिणां शान्ततया विजिग्ये ।। जयन्त्य ऽलाभं मुनयोऽपि तद्वत् , पूर्वोक्तवत्रार्थविचिन्तनेन ॥२२॥ इति कोपपिशाचजयकथेति सूत्रार्थः ॥ ३१ ॥ निदर्शनश्चात्र, तथाहि
यलः । २ अतुम् । ३ गोपीशो हरिः । बलवान् । ५ केशवः । ६ कुर्पः कोणी' इति भा० । • पत्रुः । ८ माधवेन ।