________________
अध्य०२ ॥१३॥
वा नानुतप्येत, 'संयतः' मुनिः । यथाऽहो! ममाऽधन्यता! यदहं किञ्चिन्नलमे इति पश्चात्तापं न कुर्वीतेति सूत्रार्थः ॥३०॥ किं| उत्तराभ्यपनपत्रम्
विमृश्य नानुतप्यतेत्याह॥१३२॥ मूलम्-अजेवाहं न लब्भामि,अवि लाभो सुवे सिआ।जो एवं पडिसंचिक्खे, अलाभो तं न तजइ ॥३१॥
___व्याख्या-'अद्यैव' अस्मिन्नेव दिने अहं 'न लमे', न प्रामोमि, 'अपिः सम्भावने सम्भाव्यते एतद् 'लाभः' प्राप्तिः 'वः'
आगामिनि दिने 'स्यात्' भवेदुपलक्षणत्वादन्येधुरन्यतरेधुर्वा । यः 'एवम्' उक्तनीत्या "पडिसंचिक्खे"त्ति 'प्रतिसमीक्षते', अदीन8| मनाः सन्नलाभमाश्रित्य आलोचयति, 'अलाभो' अलाभपरीषहस्तं 'न तर्जयेत्' नाभिभवेदन्यथाभूतं त्वभिभवेदिति भावः । अत्र लौकिकमुदाहरणं, तथाहि
बलदेवो वासुदेवों, दारुकः सत्यकोऽपि च ।। अन्यदाऽश्वैरपहताः, प्रापुरेको महाटवीम् ॥ १॥ प्रतियामं वारकेण, जाग्रद्भिः 5 स्थेयमात्मभिः ॥ इति निश्चित्य ते तत्र, वटवाघोऽवसनिशि ॥२॥ सुप्तेष्वऽन्येष्वाऽऽद्ययामे, यामिकं तत्र दारुकम् ॥ पिशाच४ रूपभृत्कोपः, समागत्यैवमऽब्रवीत् ॥३॥ ग्रसिध्ये शयितानेता-नहं क्षुत्क्षामकुक्षिकः ॥ त्वं रक्षकोऽसि यद्येषां, तनियुद्धं प्रदेहि मे ॥
॥४॥ ओमित्युक्त्वा दारकोऽपि, तेन साकमयुद्धथत ॥ अशक्नुवन् पिशाचं तं, जेतुमुच्चैश्रुकोप च ।। ५॥ चुकोप दारुकोऽत्यर्थ, पिशाचाय यथा यथा ॥ कोपात्मकः पिशाचोऽपि, सोऽवर्धत तथा तथा ॥६॥ वर्द्धमानेन तेनाभि-भूयमानो मुहर्मुहुः ॥ दारुकः प्रथमं यामं, कच्छ्रेण महताऽत्यगात् ॥ ७॥ द्वितीये यामे तून्याप्य, सत्यकं दारुकोऽस्वपीत् ।। तमपि व्याकुलीचक्रे, स पिशाच
सुऐ इति हर्ष० प्रती । २ भक्षयिष्यामि । ३ बाहुयुद्धम् ।