________________
वर्ग यामश्च
सर्वे, स
र्वचः कृत्वा
उत्तराज्य- [त्रिमिर्विशेषकम् ] तया दुर्दशया जात-तिरस्कारो यथाऽऽवयोः ॥ उपशाम्यति लोकश्च, वेत्त्यावामविनेश्वरौ ॥ २५२ ॥ इदं भ्रातयनसूत्रम् | वचो रामः, स्वीकृत्य भरते गतः । सर्वत्राऽदर्शयप-द्वयं कृत्वा तथैत तत् ॥ २५३ ॥ तद्वीक्ष्य विस्मितान् लोका-नित्यूचे च स 3॥१३॥ ॥१३॥
निर्जरः ॥ आवयोः प्रतिमां कृत्वा, प्रपूजयत भो जनाः! ॥ २५४ ॥ उत्पत्तिस्थितिविध्वंस-कारका वयमेव हि ॥ आगच्छाम इह & स्वर्गा-खग यामश्च लीलया ॥२५५॥ अस्माभिरिकाऽकारि, क्षिप्ता संहृत्य चोदधौ । वयमेव च लोकानां, स्वर्गादिसुखदायकाः
॥ २५६ ॥ तदाकर्ण्य जनाः सर्वे, सर्वत्र यलकृष्णयोः ॥ अौं कृत्वाऽयस्तेषा-मुदयं च ददौ सुरः ॥ २५७ ।। लोकोऽखिलो | विशेषात्त-त्पूजासक्तोऽभवत्ततः ॥ इति भ्रातुर्वचः कृत्वा, रामः स्वस्थानमासदत् ।। २५८ ।। तस्य रामामरस्य प्राग , द्वादशाब्दशतायुषः ॥ स्खलों के जीवितं जज्ञे, सागराणि दशैव हि ॥ २५९ । ततश्युतश्चोत्सर्पिण्यां, भाविन्यां द्वादशाईतः ॥ कृष्णजीवस्याऽममस्य, तीर्थेऽसौ सिद्धिमेष्यति ॥ २६० ॥ काष्ठादिहारकजनादशनादि गृह्णन् , याश्चापरीपहमसौ बलभद्रसाधुः ॥ सेहे यथा विपुलसत्त्वनिधिस्तथाऽयं, सर्वैरपि वतिर्गणैर्नियतं विषयः ॥ २६१ ॥ इति याश्चापरीषहे बलभद्रर्षिकथा ॥ १४ ॥
याश्चाप्रवृत्तश्च कदाचिल्लाभान्तरायदोषान्न लमेत इत्यलाभपरीपहमाह& मूलम्-परेसु घासमेसिज्जा, भोअणे परिणिहिए। लद्धे पिंडे अलद्धे वा, नाणुतप्पिज संजए ॥ ३० ॥
व्याख्या-'परेषु' गृहस्थेषु 'पास' कवलं 'एषयेत्' गवेषयेत् , अनेन मधुकरवृत्तिमाह । 'भोजने' ओदनादौ 'परिनिष्ठिते' 8 निष्पन्ने सति, पूर्व गमने हि साध्वथै पाकादिप्रवृत्तेः। ततश्च 'लब्धे' प्राप्ते 'स्वल्पे अनिष्टे वा इत्यध्याहारः' 'पिण्डे' आहारे । अलब्धे *
, शाश्वतौ । २ मूर्तिम् ।
4-%ARAGRAA
%