________________
%
व्याख्या-एते अनन्तरोक्ताः परीषहाः सर्वे 'काश्यपेन' श्रीमहावीरस्वामिना 'प्रवेदिताः' प्ररूपिता यान् ज्ञात्वेति शेषः, उचराध्य
P भिक्षुः 'न विहन्येत' न पराजीयेत, 'स्पृष्टो' बाधितः 'केनापि' द्वाविंशतेरेकतरेणाऽपि, “कण्हुइ"त्ति कसिंश्चिद्देशे काले वा इति बनसूत्रम्
सूत्रार्थी, 'इतिः' परिसमाप्तौ, ब्रवीमीति प्राग्वत् ॥ ४६॥ ॥१६८॥
SEARCH
ॐ इति श्रीतपागच्छीयोपाध्यायश्रीविमलहर्षगणिमहोपाध्यायश्रीमुनिविमलगणिशिष्यभुजिष्योपाध्याय
श्रीभावविजयगणिसमर्थितायां श्रीउत्तराध्ययनसूत्रवृत्तौ द्वितीयाध्ययनं सम्पूर्णम् ॥२॥
A4%A8
%ARAS