SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ “अथ तृतीयाध्ययनम्" BAB ॥१९॥ ॥ अईन । उक्त परीषदाध्ययनं सम्प्रति चतुरङ्गीयमारम्यते, अस्य चायमभिसम्बन्धः, इहानन्तराध्ययने परीषहसहनमुक्तं, तच किमालम्बनमङ्गीकृत्य कर्तव्यमिति प्रश्नसम्मवे मानुषत्वादिचतुरङ्गदुर्लभत्वमालम्बनमाश्रित्येत्युचरं, तच्चालम्बनमनेनोच्यते, इत्यनेन सम्बन्धेनायातस्खास्येदमादित्रम्मूलम्-चत्तारि परमंगाणि, दुल्छहाणिह जंतुणो। माणुसत्तं सुई सद्धा, संजमम्मि अ वीरिअं ॥१॥ ___ व्याख्या-'चत्वारि' चतुःसायानि 'परमाङ्गानि प्रधानकारणानि, धर्मस्येति शेषः, 'दुर्लभानि' दुस्प्रापाणि, 'इ' संसारे, | 'जन्तोः' देहिनस्तान्येवाह-'मानुषत्वं' नरजन्म दुर्लभम् । यतः-"ऐगिदिाइजाइसु, परिभममाणाण कम्मवसमाण ॥ जीवाणं || I| संसारे, सुदुल्लहं माणुसं जम्मं ॥१॥" 'श्रुतिः' श्रवण, धर्मस्येति गम्यते, साऽपि दुरवापा । यतः-"आलस्स १ मोहरऽवण्णा, | ३, थंमा ४ कोहा ५ पमाय ६ किवणचा ७॥ भय ८ सोगा ९ अण्णाणा, १० वक्खेव ११ कुऊहला १२ रमणा १३ ॥१॥ एएहिं कारणेहि, लक्ष्ण सुदुल्लहंपि माणुस्सं ॥ न लहइ मई हिअरिं, संसारुवारणिं जीवो ॥२॥ इति" तथा 'श्रद्धा' श्रद्धानं, “केन्द्रियादिनातिषु परिश्रम्यमानानां कर्मवसगानाम् । संसारे सुदुर्लभं मानुष्यं जन्म ॥१॥", "भाळस्याद् मोहात् अवज्ञायाः स्तम्भात् क्रोधात् प्रमोदात् कृपणत्वात् । भयात् शोकात् मज्ञानाद् व्यापात् सतहलाद् रमणात् ॥१॥" एतैः कारणैर्लम्वा सुदुर्लभमपि मानुष्यम् । न लभते श्रुति हितकरी संसारोत्तारणि जीवः ॥२॥ A -HAN
SR No.600343
Book TitleUttaradhyayanani Part 01 And 02
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1940
Total Pages582
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy