________________
यनसूत्रम् ॥१६७॥
सूरिरिति दर्शनगोचरं प्राक, सेहे परीषहममुं न तथा विधेयम् ॥ सूरिः स एव सहते स्म यथा च पश्चा-सर्वैस्तथा व्रतिवरैः सततं
अध्य०१ स सह्यः ॥१७६॥ इति सम्यक्त्वपरीषहे श्रीआषाढाचार्यकथा ॥ २२ ॥ इत्युक्ता द्वाविंशतिः परीषहाः ॥
नन्वेते कस्मिन् कस्मिन्कर्मण्यन्तर्भवन्तीति चेदुच्यते-"दसणमोहे सण-परीसहो पण्ण १ नाण २ पढममि ।। चरिमे लाभपरीसह, सत्तेव चरित्तमोहंमि ॥१॥" अत्र 'पढममिति ज्ञानावरणे, 'चरिमे'त्ति अन्तराये। अथ यदुक्तं सप्त चरित्रमोहे, इति तानाह"अकोस १ अरब २ इत्थी ३, निसीहिआ ४ अचेल ५ जायणा ६ चेव ।। सकारपुरकारे ७, एक्कारस वेअणिजंमि ॥२॥” यदुक्तं एकादश वेदनीये इति तेऽमी-"पंचेचे आणुपुब्बी ५, चरिआ ६ सेजा ७ तहेव जल्ले ८ अ ॥ वह ९ रोग १० तणप्फासा ११, सेसेसु नत्थि अवयारो ॥ ३ ॥” तथा उत्कर्षतः समकं विंशतिरेव परीषहा उदयन्ते, मिथो विरुद्धयोः शीतोष्णयोश्चर्यानषेधिक्यो|श्चैकतरस्यैव भावात् । तथाऽनिवृत्तिबादराख्यं नवमगुणस्थानकं यावत्सर्वेऽपि परीषहाः सम्भवन्ति, उदयस्तु पूर्वोक्तहेतोविंशतेरेव । | सूक्ष्मसम्परायादित्रये तु चतुर्दश, सप्तानां चारित्रमोहप्रतिबद्धानां दर्शनपरीषहस्य च तत्राभावात्, उदयस्त्वेतेषु द्वादशानाम् । सयोगि| केवलिनि एकादश, वेद्यप्रतिबद्धानामेव तत्र सम्भवात्, उदयस्त्विह नवानामिति ॥ साम्प्रतमध्ययनोपसंहारार्थमाहमूलम्-एए परीसहा सव्वे, कासवेणं पवेइआ।जे भिक्खू ण विहण्णेजा, पुट्टो केणइ कण्हुइत्ति बेमि ॥४६॥3
" दर्शनमोहे दर्शनपरीषहः प्रज्ञाज्ञाने प्रथमे । चरमेऽलाभपरीषहः सप्तैव चरित्रमोहे ॥1॥" २ " आक्रोशारतिस्त्रीनिषद्याअचेलकयातनाश्चैव । सत्कारपुरस्कार एकादश वेदनीये ॥ ॥"३ " पञ्चैव आनुपूर्व्यः चर्या शय्या तथैव मलश्च । वधरोगतृणस्पर्शाः शेषेषु नास्ति अवतारः ॥१॥"