________________
*
**
व्याख्या-'आशीर्विषः' आशीविषलब्धिमान्-शापानुग्रहसमर्थः, कृतः १ इत्याह-यतोसौ उग्रतपा महर्षिोरव्रतो घोरपराक्रसचराय- ४ पन म श्च, बाब "अगणिव"त्ति 'अग्नि' वह्नि वाशब्द इवार्थो भिन्नक्रमश्च, ततः 'प्रस्कन्दथेव' आक्रामथेव, केव ? “पयंगसेण"त्ति इव॥१७॥8 शब्दस्य गम्यत्वात् 'पतङ्गसेनेव' शलभश्रेणिरिव, यथा हि सा तमाकामन्ती सद्यो नाशमश्नुते तथा यूयमपीति भावः, 'ये' यूयं ।
माअबा११ * भिक्षुकं 'भक्तकाले' भोजनावसरे, तत्र हि दीनादीनामवश्यं देयमिति शिष्टाचारः, यूयं तु केवलं न दत्तेति न, किन्तु तत्रापि "वहे.18 ह"ति 'विध्यथ' ताडयथेति स्त्रार्थः ॥ २७ ॥ इत्थं तन्माहत्म्यमावेद्य कृत्योपदेशमाह
मूलम्-सीसेण एअं सरणं उवेह, समागया सव्वजणेण तुब्भे ।
जइ इच्छह जीविरं वा धणं वा, लोअपि एसो कुविओ डहेजा ॥२८॥ ___ व्याख्या-'शीर्षण' मूर्ना 'एत' मुनि 'शरणं' त्राणम् ‘उपेत' अभ्युपगच्छत, शिरोनमनपूर्व त्वमेव नः शरणमिति प्रतिपद्यध्वमिति | भावः । 'समागताः' मिलिताः सर्वजनेन सह यूयं यदीच्छत जीवितं वा धनं वा, अस्मिन् हि कुपिते नापरं जीवितादिरक्षाक्षमं शरणमस्ति, कुत इत्याह-यतो 'लोकमपि' जगदप्येष कुपितो दहेदिति सूत्रार्थः ॥ २८॥ अथोपाध्यायस्तान् यादृशान् दृष्ट्वा यदकरोचदाहमू-अवहेडिअपिट्टसउत्तमंगे, पसारिआबाहुअकम्मचिहे। निब्भेरित्तच्छे रुहिरं वमंते,ऊहंमुहे निग्गयजीहनेत्ते ।
मुलम्-ते पासिआ खंडिअ कट्ठभूए, विमणो विसण्णो अह माहणो सो। ॥१७॥ इसिं पसादेति सभारिआओ, हीलं च निंदं च खमाह भंते!॥३०॥
॥१७॥
+ARA
CRPAGE