________________
उपराज्यन्याख्या-'अबहेठितानि' अघोनमितानि 'पिट्ठचि' पृष्ठं यावत्सन्ति-शोभनानि उत्तमाङ्गानि-शिरांसि येषां ते अबहेठितष्ठ
वाय. बनधा
15 सदुचमाजा, मध्यमपदलोपी समासस्तान , प्रसारिता बाहवो येषां ते तथा, कर्माणि-अग्नौ समित्क्षेपादीनि तद्विषया चेष्टा कर्म॥१७७|| चेष्टा, न विद्यते कर्मचेष्टा येषां ते तथा, ततः कर्मधारये प्रसारितवाहूकर्मचेष्टास्तान्, "निम्मेरिय"ति प्रसारितान्यक्षीणि-नयनानि
येषां ते तथा तान् , रुधिरं वमतः, "उद्महे"ति उद्धसखान निर्गतजिह्वानेत्रान् ॥ २९॥ "ते पासिआ" इति तान् दृष्टा "खंडिअ"त्ति 'खण्डिकान्' छात्रान् 'काष्ठभूतान्' अत्यन्तनिश्चेष्टतया काष्ठकल्पान् "विमनाः' विचित्तो 'विषण्णः कथममी सखा भविष्यन्तीति विषादं प्राप्तः 'अथे ति दर्शनानन्तरं ब्राह्मणः 'सः' इति रुद्रदेवाख्यःऋषि प्रसादयति 'सभाको' भार्यायुक्तः कथमित्याह'हीला' चावज्ञा 'निंदां च' दोषोद्भावनरूपां' क्षमध्वं भदन्तेति सूत्रार्थः ॥ ३०॥ पुनः प्रसादनामेवाह
मूलम्-बालेहिं मूढेहिं अयाणएहिं, जं हीलीआ तस्स खमाह भंते !।
महप्पसाया इसिणो हवंति, न हु मुणी कोवपरा हवंति ॥ ३१ ॥ व्याख्या-'बालैः शिशुमिः 'मुढेः' कषायोदयाद्विचित्ततां गतैरत एव 'अज्ञैः हिताहितविवेकविकलैर्यत् हीलिताः "तस्स"त्ति
सूत्रत्वात् तत् क्षमध्वं भदन्त । न ह्यमी शिशवो मूढाः सतां कोपार्हाः, किन्त्वनुकम्पाही एव । यदुक्तं-"आत्मद्रुहममर्यादं मूढमु॥१७७॥ ज्झितसत्पथम् ॥ सुतरामनुकम्पेत, नरकार्चिष्मदिन्धनम् ॥ १ ॥" किश्च महाप्रसादा ऋषयो भवन्ति, "न हु"त्ति न पुनर्मुनयः ॥१७
कोपपरा भवन्तीति सूत्रार्थः ॥ ३१ ॥ मुनिराह
शवा मूढाः सतां कोपाव 'अज्ञेः हिताहितविक
॥ सतरामनुकम्पे