SearchBrowseAboutContactDonate
Page Preview
Page 480
Loading...
Download File
Download File
Page Text
________________ उचराध्य धनसूत्रम् ॥१७८॥ ॥१७८॥ मूलम् - पुवि च इहि च अणागयं च, मणप्पओसो न मे अत्थि कोई । जक्खा वेवडिअ करेन्ति, तम्हा हु एए निहया कुमारा ॥ ३२ ॥ हु व्याख्या- ' पूर्व च ' पुरा ' इदानीश्च' अधुना ' अनागते च भविष्यति काले, मनःप्रद्वेषो न मे अस्ति, उपलक्षणत्वादासीद्भविष्यति च 'कोपी' त्यल्पोपि । तर्हि कथममी ईहा जाता: ? इत्याह-यक्षा: 'हुरि 'ति यस्माद्वैयावृष्यं कुर्वन्ति, तस्मात् 'हु: ' अवधारणे, ततस्तस्मादेव हेतोः 'एते' प्रत्यक्षा निहताः कुमाराः, न तु मम प्रद्वेषोऽत्र हेतुरिति सूत्रार्थः ।। ३२ ।। ततस्तद्गुनाकष्टचित्ता उपाध्यायादय इदमाहुः मूलम् - अत्थं च धम्मं च विआणमाणा, तुब्भे गवि कुप्पह भूइपण्णा । तुब्भं तु पाए सरणं उवेमो, समागया सव्वजणेण अम्हे ॥ ३३ ॥ व्याख्या - ' अर्थ च ' शास्त्राणामभिधेयं, ' धर्म च ' यतिधर्म क्षान्त्यादिकं ' विजानन्तो ' विशेषेणावगच्छन्तो यूयं 'नापि नैव कुप्यथ "भूइपण्ण" ति भूतिः मङ्गलं १ वृद्धिः २ रक्षा ३ वेति वृद्धाः, ततो भूति:- मङ्गलं सर्वमङ्गलोचमत्वेन, वृद्धिर्वा वृद्धिविशिष्टत्वेन, रक्षा वा सर्वप्राणिरक्षकत्वेन, प्रज्ञा- बुद्धिर्येषां ते भूतिप्रज्ञाः, अत एव " तुम्भं तु" ति युष्माकमेव पादौ शरणं 'उपेमः' स्वीकुर्मः समागतः सर्वजनेन वयमिति सूत्रार्थः ॥ ३३ ॥ तथा मूलम-अच्चे ते महाभाग !, न ते किंचि न अश्चिमो । भुंजाहि सालिमं कूरं, नाणावंजणसंजुणं ॥ ३४ ॥ अध्य०१२ ॥१७८॥
SR No.600343
Book TitleUttaradhyayanani Part 01 And 02
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1940
Total Pages582
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy