SearchBrowseAboutContactDonate
Page Preview
Page 477
Loading...
Download File
Download File
Page Text
________________ ASSES अध्या कुर्वतो निराकुर्वन्तीति स्त्रार्थः ॥ २४ ॥ कथं निवारयन्तीत्याहउपराज्यपनपत्रम् मूलम्-ते घोररूवा ठिअ अंतलिक्खे, असुरा तहिं तं जणं तालयंति । ॥१७५॥ ते भिन्नदेहे रुहिरं वमंते, पासित्तु भद्दा इणमाहु भुज्जो ॥ २५॥ व्याख्या-'ते' यक्षाः 'घोररूपाः' रौद्राकारधारिणः "ठिअ"त्ति स्थिताः 'अन्तरिक्षे नभसि 'असुराः' आसुरभावान्वितत्वाद तस्मिन्' यज्ञपाटे 'तं' उपद्रवकरं जनं ताडयन्ति, ततश्च 'तान्' कुमारान् ‘भिन्नदेहान्' विदारिताङ्गान् यक्षप्रहारैरिति गम्यं, तथा रुधिरं वमतो दृष्ट्वा भद्रा 'इदं वक्ष्यमाणं "आहु"त्ति वचनव्यत्ययादाह ब्रूते 'भूयः पुनरिति सूत्रार्थः ॥ २५ ॥ तद्यथामूलम्-गिरि नहेहिं खणह, अयं दंतेहिं खायह । जायतेअं पाएहिं हणह, जे भिक्खं अवमन्नह ॥ २६ ॥ व्याख्या-गिरि नखैः खनथ, इह सर्वत्रेवाओं द्रष्टव्यस्ततः खनथेव खनथ, तथा 'अयो' लोहं दन्तैः खादथ, 'जाततेजसं ६ अग्निं पादैः 'हन्यथ' ताडयथ, 'ये' यूयं 'भिभु' प्रक्रमादेनं 'अवमन्यध्वे' अवधीरयथ, अनर्थफलत्वाद्भिश्वपमानस्येति सूत्रार्थः ॥२६॥ कथमिदमित्याह-- मू०-आसीविसो उग्गतवो महेसी, घोरव्वओ घोरपरक्कमो अ। ॥१७५॥ अगणिं व पक्खंद पयंगसेणा, जे भिक्खुअं भत्तकाले वहेह ॥ २७॥ + + + ॥१७॥
SR No.600343
Book TitleUttaradhyayanani Part 01 And 02
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1940
Total Pages582
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy