________________
446--01
अध्य०१२
पनसूत्रम् ॥१७४||
व्याख्या-" एसो हु सो"त्ति एष एव स उग्रतपा अत एव महात्मा जितेन्द्रियः संयतो ब्रह्मचारी च, यो " मे "चि मां तदा नेच्छति दीयमानां 'पित्रा' जनकेन 'स्वयं' आत्मना न त्वन्यप्रेषणादिना कौशलिकेन राति सूत्रार्थः॥ २२ ॥ इत्थं निःस्पृहतामुक्त्वा पुनर्माहात्म्यमाह
मूलम्-महाजसो एस महाणुभागो, घोरवओ घोरपरक्कमो अ।
मा एअं हीलह अहीलणिजं, मा सव्वे तेएण भे निदहिज्जा ॥२३॥ व्याख्या-महायशा 'एप:' मुनिः 'महानुभागः' अतिशयाचिन्त्यशक्तिः 'घोरव्रतो' धृतदुर्घरमहाव्रतः, 'घोरपराक्रमब' कषा| यादिवैरिजयम्प्रति रौद्रसामर्थ्यः, यतश्चायमीशस्ततो मा 'एनं' मुनि 'हीलयत' अहीलनीयं, किमिति ? यतो मा सर्वान् 'तेजसा'
तपोमाहात्म्येन भवतो 'निर्दाशीव' भस्मसात्कार्षीत् , अयं हि रुष्टो भस्मसादेवकुर्यादिति भाव इति सूत्रार्थः ॥ २३ ॥ तदा च | | मा भूदस्खा वचो विफलमिति यक्षो यचक्रे तदाह
मूलम्-एताई तीसे वयणाई सुच्चा, पत्तीइ भदाइ सुभासिआई।
इसिस्स वेआवडिअट्ठयाए, जक्खा कुमारे विनिवारयति ॥ २४ ॥ व्याख्या-'एतानि पूर्वोक्तानि वचनानि तस्याः श्रुत्वा 'पल्या भाया रुद्रदेवपुरोहितस्येति शेषा, भद्रायाः 'मुभाषितानि' प्रतानि वचनानीति योज्यते, ऋषयावृत्त्यार्थ यक्षा यक्षपरिवारस्य बहुत्वाबहुवचनं, कुमारान् विनिवारयन्ति' उपद्रवान् |
%AAABAR
॥१७॥