SearchBrowseAboutContactDonate
Page Preview
Page 476
Loading...
Download File
Download File
Page Text
________________ 446--01 अध्य०१२ पनसूत्रम् ॥१७४|| व्याख्या-" एसो हु सो"त्ति एष एव स उग्रतपा अत एव महात्मा जितेन्द्रियः संयतो ब्रह्मचारी च, यो " मे "चि मां तदा नेच्छति दीयमानां 'पित्रा' जनकेन 'स्वयं' आत्मना न त्वन्यप्रेषणादिना कौशलिकेन राति सूत्रार्थः॥ २२ ॥ इत्थं निःस्पृहतामुक्त्वा पुनर्माहात्म्यमाह मूलम्-महाजसो एस महाणुभागो, घोरवओ घोरपरक्कमो अ। मा एअं हीलह अहीलणिजं, मा सव्वे तेएण भे निदहिज्जा ॥२३॥ व्याख्या-महायशा 'एप:' मुनिः 'महानुभागः' अतिशयाचिन्त्यशक्तिः 'घोरव्रतो' धृतदुर्घरमहाव्रतः, 'घोरपराक्रमब' कषा| यादिवैरिजयम्प्रति रौद्रसामर्थ्यः, यतश्चायमीशस्ततो मा 'एनं' मुनि 'हीलयत' अहीलनीयं, किमिति ? यतो मा सर्वान् 'तेजसा' तपोमाहात्म्येन भवतो 'निर्दाशीव' भस्मसात्कार्षीत् , अयं हि रुष्टो भस्मसादेवकुर्यादिति भाव इति सूत्रार्थः ॥ २३ ॥ तदा च | | मा भूदस्खा वचो विफलमिति यक्षो यचक्रे तदाह मूलम्-एताई तीसे वयणाई सुच्चा, पत्तीइ भदाइ सुभासिआई। इसिस्स वेआवडिअट्ठयाए, जक्खा कुमारे विनिवारयति ॥ २४ ॥ व्याख्या-'एतानि पूर्वोक्तानि वचनानि तस्याः श्रुत्वा 'पल्या भाया रुद्रदेवपुरोहितस्येति शेषा, भद्रायाः 'मुभाषितानि' प्रतानि वचनानीति योज्यते, ऋषयावृत्त्यार्थ यक्षा यक्षपरिवारस्य बहुत्वाबहुवचनं, कुमारान् विनिवारयन्ति' उपद्रवान् | %AAABAR ॥१७॥
SR No.600343
Book TitleUttaradhyayanani Part 01 And 02
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1940
Total Pages582
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy