SearchBrowseAboutContactDonate
Page Preview
Page 475
Loading...
Download File
Download File
Page Text
________________ 4 पनस्त्रम् ॥१७॥ मूलम्-रणो तहिं कोसलिअस्स धूआ, भइत्ति नामेण आणिदिअंगी। तं पासिआ संजयं हम्ममाणं, कद्धे कमारे परिनिव्ववेड ॥२०॥ व्याख्या-राज्ञो' नृपतेः 'तत्र' यज्ञपाटे कोशलायां भवः कौशलिकस्तस्य "अ"त्ति मुता भद्रेति नाना 'अनिन्दिताङ्गी' मनोज्ञदेहा 'त' हरिकेशबलं "पासिअ"त्ति दृष्ट्रा 'संयत' तस्यामप्यवस्थायां हिंसादेर्निवृत्तं, हन्यमानं क्रुद्धान् कुमारान् 'परिनिर्वापयति' क्रोधाग्निविध्यापनेन शीतीकरोतीति सूत्रार्थः ॥२०॥ सा च तानिर्वापयन्ती तस्य प्रभावमतिनिःस्पृहताचाह मूलम्-देवाभिओगेण निओइएणं, दिण्णामु रण्णा मणसा न झाया। नरिंददेविंदभिवंदिएणं, जेणामि वंता इसिणा स एसो ॥ २१ ॥ व्याख्या-देवस्याभियोगो-बलात्कारो देवाभियोगस्तेन 'नियोजितेन' व्यापारितेन "दिण्णामु"त्ति दचास्मि अहं 'राज्ञा' | प्रक्रमात्कौशलिकेन तथापि "मणस"त्ति अपेर्गम्यमानत्वात् 'मनसापि' चित्तेनापि 'न ध्याता' न कामिता येनेति सम्बध्यते' नरेन्द्रदेवेन्द्राभिवन्दितेन येनास्म्यहं 'वान्ता' त्यक्ता 'ऋषिणा' साधुना स एप युष्माभिः कदर्थयितुमारब्धस्ततोऽनुचितमेतदिति सूत्रार्थः ॥ २१ ॥ इममेवाथै समर्थयितुमाहमूलम्-एसो हु सो उग्गतवो महप्पा, जिइंदिओ संजओ बंभयारी। 5॥१७॥ जो मे तया निच्छड दिजमाणि, पिउणा सयं कोसलिएण रपणा ॥ २२ ॥ 545-%A5 ॥१७॥
SR No.600343
Book TitleUttaradhyayanani Part 01 And 02
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1940
Total Pages582
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy