SearchBrowseAboutContactDonate
Page Preview
Page 474
Loading...
Download File
Download File
Page Text
________________ पमस्त्रम् ॥१७२।। क्स पात्रदानादेव हि विशिष्टपुण्यप्राप्तिरन्यत्र तु तादृशफलाभावादीयमानस्य हानिरेव । यदुक्तं-“दधिमधुधृतान्यपात्रे क्षिप्तानि यथाशु नाशमुपयान्ति ॥ एवमपात्रे दत्तानि, केवलं नाशमुपयान्ति ॥१॥" इति सूत्रार्थः ॥१७॥ एवं तेनोक्ते यदध्यापक माह तदाह- मामा मूलम्-केइत्थ खत्ता उवजोइआ वा, अज्झावया वा? सह खंडिएहि । एअं तु दंडेण फलेण हंता, कंठमि धितूण खलेज जो णं ॥ १८ ॥ ___ व्याख्या के "इत्थ"त्ति 'अत्र' अस्मिन् स्थाने 'क्षत्रा' क्षत्रियजातयः ? "उवजोइअ"त्ति 'उपज्योतिषः' अग्निपार्श्ववर्तिनो | महानसिका इत्यर्थः, 'अध्यापका' पाठकाः, सर्वत्र वा विकल्पे, 'सहेति युक्ताः 'खण्डिकैः' छात्रैः सन्तीति शेषः, ये किमित्याह'एतं' मुनि 'दण्डेन' यष्टयादिना 'फलेन' बिल्वादिना, यद्वा दण्डेन कूपराभिघातेन फलेन मुष्टिप्रहारेणेति वृद्धाः, "हंत"त्ति 'हत्वा' ताडयित्वा, ततश्च 'कण्ठे' गले गृहीत्वा "खलेज"त्ति 'स्खलयेयुः' निष्काशयेयुः, "जो"त्ति वचनव्यत्यात् ये, 'णमिति' वाक्यालकारे इति सूत्रार्थः॥ ८॥ तदा च तत्र यदभूत्तदाहअज्झावयाणं वयणं सुणित्ता,उद्धाइआ तत्थ बहू कुमारा।दंडे हि वेत्तेहिं कसहि चेव समागया तं इसिं तालयंति ___ व्याख्या-'अध्यापकानां' पाठकानां वचनं श्रुत्वा 'उद्धाविता' वेगेन धावितास्तव बहवः 'कुमारा' छात्रादयः, ते हि अहो! क्रीडनमागतमिति रभसतो 'दण्डैः वंशदण्डाद्यैः 'वत्रैः' जलवंशरूपैः 'कौवैव' वध्रविकारैः 'समागताः' मिलितास्तं 'ऋषि' मुनि ताडयन्तीति स्त्रार्थः ॥ १९ ॥ तदा च ॥२७॥
SR No.600343
Book TitleUttaradhyayanani Part 01 And 02
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1940
Total Pages582
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy