SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ चराध्य ॥२३०॥ KO+ | रुषा॥४४॥ तां चायान्तीं रोहगुप्तो, निरीक्ष्य परितस्तनुम् ॥ तद्रजोहरणं भ्राम, भ्रामं तेन जघान ताम् ॥ ४५ ॥ तन्महिमा निष्प्रभावा, निवृत्ता साऽपि रासमी ॥ तस्योपरि परिव्राज-छर्दयित्वा तिरोदधे ॥ ४६॥ क्षीणविद्याबलः सोऽथ, त्रिदण्डी तेन | निर्जितः ।। अहील्यताऽखिलेोके-निर्देष्ट्र इव पन्नगः ॥ ४७॥ तत स लज्जितोऽत्यथै, निरगाद्राजसंसदः ॥ रोहगुप्तस्त्वगाल्लोकः, स्तूयमानोऽन्तिके गुरोः ॥ ४८ ॥ यथा जातमवादीच्च, वादव्यतिकरं गुरोः। तदाकाऽवदत्सरि-दरीकृतकदाग्रहः॥ १९॥ विजेतं | वादिनं राशि-त्रितयं स्थापितं मया ॥ राशिद्वितयमेवास्ति, वास्तवं तु जगत्रये ॥५०॥ एवमुत्तिष्ठता वत्स, ! नोक्तं चेत्पर्षदि त्वया ॥ इदानीमपि तत्तत्र, गत्वाऽऽख्याहि यथातथम् ॥ ५१॥ [युग्मम् ] श्रीगुप्तसूरिमिरिति, प्रोक्तोऽपि स पुनः पुनः॥ ममापंभ्राजना | माऽभूदिति नैषीदुरोगैिरम् ॥ ५२ ॥ एवमूचे च नन्वत्र, दोषः को नाम विद्यते ? ॥ अस्त्येव राशित्रितयं, वास्तवं यज्जगत्रये ॥५३॥ oil गुरुजगावसद्भाव-मेनं माख्याहि सन्मते ! ॥ आशातना जिनानां स्या-दसतो हि प्ररूपणे ॥५४॥ एवं निवार्यमाणोऽपि, ४ सरिमिः स तमाग्रहम् ॥ नात्याक्षीत्किन्तु तैः साक-मारेमे वादमुन्मदः ॥ ५५ ॥ ततस्तेन सहाचार्या, गत्वा पार्थिवर्षदि ॥ इत्यू. | चुर्मम शिष्येणा-ऽमुनाऽयुक्तं तदोदितम् ॥५६॥ द्वावेव राशी विद्येते, मते नः कथितौ जिनैः ॥ असौ तु वादिनं जेतुं, जगौ राशिवयं तदा ॥ ५७ ॥ अथ चाऽयं मदाध्मातः, सत्यं न प्रतिपद्यते ॥ मया प्रज्ञाप्यमानस्तु, विवादायोपतिष्ठते ॥५८॥ आकर्णयोभयाकर्णि, राजस्तद्वादमावयोः॥ सत्यासत्यविवेको हि, न खायुष्मारविना ।।५९॥ ततो राज्ञाम्यनुज्ञाता-स्तत्र श्रीगुप्तसूरयः॥ उपविश्या-8 ऽवदन रोहगुप्तं हि निजं मतम् ॥ ६॥ रोहगुप्तो जगी जीवा-दजीयो भिद्यते यथा ॥ विलक्षणत्वामोजीबो-ऽप्येवं तमाद्विमियते । सर्पः । र निन्दा । MEA%BARRAKAR SSRAE%
SR No.600343
Book TitleUttaradhyayanani Part 01 And 02
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1940
Total Pages582
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy