SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ उत्तराज्य यनसूत्रम् ॥५४॥ 1-4-9 ल इवानेन, किमयं पोप्यतेऽन्वहम् ॥ समर्थोऽपि च किं भिक्षा-चर्यामेष न कार्यते ? ॥ ५ ॥ ध्यायन्तोऽपीति निर्ग्रन्था, वक्तुं किमपि नाशकन् । पुत्रं वा पालयन् वप्ता, निषेध्धुं केन शक्यते १ । ३ । [ युग्मम् ] *निदाघसमयेऽन्येद्यु - दत्तः साधुर्व्यपद्यत ॥ तद्वियो गान्महादुःख- माससादा रहन्नकः ॥७॥ ततोऽन्ये संयतास्तात - विरहातुरचेतसे ॥ तस्मै द्वित्रान् दिनान् याव - दानीयाहारमार्पयन्॥८ ॥ अथ तं यतयोsवोचन्, भिक्षार्थ पर्यट स्वयम् || नेदानीं पितृवत्कोऽषि, दास्यत्यानीय भोजनम् ॥ ९ ॥ दग्भोपरिष्ठात् पिटको पमां वाचं निशम्य ताम् ।। चचाल विमनाः सोऽथ, मिक्षायै मुनिभिः समम् ॥ १० ॥ अतीव सुकुमाराङ्गः, पूर्वमप्यकृतश्रमः ॥ तदा निदाघतापेन, पर्यभूयत सोऽधिकम् ||११|| ग्रीष्मार्ककिरणोचप्स - रेणुकानिकरेण सः ।। अदह्यत पदोवढं, मौलौ च तपनांशुर्भिः ॥ १२ ॥ पश्चात्स्थितोऽन्यसाधुभ्यस्तृषा शुष्यन्मुखाम्बुजः || महेभ्यसदनच्छायां X विश्रमाय स शिश्रिये ॥ १३ ॥ सौभाग्यमन्मथं तं च तत्रस्थं तद्गुहेश्वरी || धनाढ्यवणिजो भार्या - ऽपश्यत्प्रोषितभतृका ॥ १४ ॥ अचिन्त्यच्च सा रूप-महो ! अस्य मनोहरम् ॥ यद्दृष्टमात्रमपि मे, समाकृपति मानसम् ।। १५ ।। तदनुं रमयित्वा स्वं करोमि सफलं वयः ॥ ध्यात्वेति प्राहिणोद्दासीं, सा तदाह्वानहेतवे। ।। १६ ।। दास्याहूतः सोऽपि तस्याः, मनसीव गृहेऽविशत् ।। सापि ईर्षभरोदश्च त्कुचकुम्भा तमभ्यगात् || १७ || पप्रच्छ चमि तोन्मिश्र - दन्तांशुयोतिताघरा । समग्र सुभगोत्तंस ?, किं याचसि भवानिति ॥ १८ ॥ अथारहन्नकः स्माह, भिक्षामभ्यर्थये शुभे ॥ ततः सा व्यामृशत्स्मेर - स्मरापस्मारविह्वला ॥ १९ ॥ वशीकरोम्यमुं स्निग्ध-मधुराहारदानतः || / स्वादुभोज्यं हि सर्वेषां वशीक १ पिता । * निदाघः उष्णः । २ डाम इति भाषायाम् ३ समुहेन । मस्तके ४ रविकिरणैः । x गृहछायां । ५ प्रोषितः (विदेशगतः ) भर्ता यस्याः सा । ६ हर्षसमूहेन विकस्तपयोधरा ७ हास्यव्यामिश्रदन्तकरणैद्योंतिको ओष्ठौ यस्याः सा । ८ मुकुटः । ९ विकसितकामेन अपस्मारः (स्टतिभ्रंशः ) तेन विह्वला ( व्याकुला ) । *%** अध्य०१ ॥५४॥
SR No.600343
Book TitleUttaradhyayanani Part 01 And 02
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1940
Total Pages582
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy