SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ उत्तराध्यबनसूत्रम् 4% ॥२७॥ ॥२७२॥ AUR+HRS गच्छतस्तस्य, पादौ खङ्गेन सोऽच्छिनत् ॥ छिन्नमूलस्तरुरिवा-पतच्चौरस्ततो भुवि ॥ १३० ॥ प्रोचे चैवं परित्यक्त-जीविताशो नृपाङ्गजम् ॥ अहं भुजङ्गमाह्वान-चौरोऽभृवं महाबलः ॥ १३१ ॥ इह श्मशाने भूम्यन्तः, सदनं मम विद्यते ॥ तत्रास्ति मे स्वसा, वीरमती सञ्ज्ञा कुमारिका ॥ १३२ ॥ अभिज्ञानाय तदसिं, ममादाय महामते ! ॥ गत्वामुष्य वटस्याधः, शन्दयेस्तां मुलोचनाम ॥ १३३ ।। मद्भुमिवेश्मनो द्वारे, तया चोद्घाटिते सति ॥ तामुदुद्योखिलं द्रव्य-माददीथा मदर्जितम् ॥ १३४ ॥ पश्चात्तु ससुखं 5 | तत्र, तिष्ठेरन्यत्र वा व्रजेः॥ तेनेत्युक्तः कुमारस्तं, वाक्यैराश्वासयच्छुभैः ॥ १३५ ।। तस्मिन्मृते तु तत्खङ्गं, लात्वा गत्वा वटान्तिके ॥x शब्दिता तेन सम्भ्राता, सा द्वारमुदघाटयत् ॥ १३६ ॥ तां च दृष्ट्वा जगन्नैत्र-करवाकरकौमुदीम् ॥ इयं हि स्मरसर्वख-मिति दध्यौ नृपात्मजः ॥१३७ ॥ सौम्य ! कस्त्वं किमर्थ वा-ऽऽयासीरिति तया च सः॥ पृष्टोऽवादीद्यथावृत्तं, ततः सान्तरद्यत ।। १३८ । | कृतावहित्था प्रोचे च, स्वामिन्नेहि गृहान्तरे ॥ वीरः सोप्यविशत्तत्र, तस्मै साप्यासनं ददौ ॥ १३२ ॥ अथ नाथस्त्वमेवास्य, भूघन स्य धनस्य च ॥ इत्युदीर्याथ धूर्ता सा, वासवेश्मोदघाटयत् ॥ १४०॥ तल्पं च प्रगुणीकृत्य, साह विश्रम्यतामिह ॥ अहं तु त्वत्कृते | कान्त !, गोशीर्षद्रवमानये ॥ १४१ ॥ तयेत्युक्तः कुमारोपि, मेजे तल्पमनल्पधीः॥ तस्यां बहिर्गतायां च, चेतसीति व्यचिन्तयत् ॥ १४२ ॥ न्यायशास्त्र हि विश्वासः, सर्वस्यापि निषिध्यते ॥ विशेषस्तु नारीणा-मरीणां च विचक्षणैः॥१४३॥ स्त्रीणां द्विषां : वा विश्वासो, विश्वासं जनयेजनम् । इयं तु स्त्रीरिपुश्चेति, विश्वासार्हा न सर्वथा ॥ १४४ ॥ ध्यात्वेति तल्पे विन्यस्य, वसनच्छन्नदारुकम् ॥ ततो दूरे तिरोधाय, तस्थौ सुन्दरनन्दनः ॥ १४५ ॥ बहिहन्तुमशक्यो यः, सोऽत्र सप्तो हनिष्यते ॥ इत्यूद्ध तस्य १ परिणीय । २ भाकारगोपनं कृत्वा । शरीरस्य । विगतश्वासं मरणमित्यर्थः । ५ पल्मले ।
SR No.600343
Book TitleUttaradhyayanani Part 01 And 02
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1940
Total Pages582
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy