________________
अध्य०१ ॥२३॥
उत्तराध्य- ४ा | ॥ २५ ॥ भूयांसो भाविना वत्स! स्वयं दान्तस्य ते गुणाः॥ कृतबन्धवधैरन्यै-रन्यथा त्वं दमिष्यसे ।। २६ ॥ तच्छुत्वा स स्वयं बनसूत्रम् गत्वा, रात्रावालानमाश्रयत् ॥ तद् ज्ञात्वा नृपतिस्तुष्ट-स्तस्यार्चा बहुधा व्यधात् ॥२७॥ स्वयं दांत इति प्रेम. तत्राधाद्भधवो भृशम्। ॥२३॥
न्यधाच पद्दस्तिनं ॥ व्यधावृत्तिं च भूयसीम् ॥ २८॥ दांत: स्वयं प्राप यथा रमामसौ, तथा शिवार्थी मनुजोप्यवाप्नुयात् ॥ खयंदमी मंक्षु सकामनिर्जरां, परस्तु नो तामिति दम्यतां खयम् ॥ २९॥ इति सेचनककरिकथा ॥ तदेवं खयमेव खात्मा दमनीय | इति सूत्रार्थः ॥ १६ ॥ अथ विनयांतरमाह| मूलम्-पडिणीअं च बुद्धाणं, वाया अदुव कम्मुणः ॥ आवी वा जइबा रहस्से, णेव कुजा कयाइवि॥१७ ___व्याख्या-प्रत्यनीकं प्रतिकूल चेष्टितमिति शेषः, चः पादपूरणे, बुद्धानामाचार्यादीनां वाचा 'किं त्वमपि किंचिन्जानीपे ? + इत्यादिरूपया 'अदुवति' अथवा कर्मणा संस्तारकातिक्रमणपाणिपादस्पर्शनादिना, आविर्वा जन समक्षं, यदिवा रहसि एकांते 'णेवत्ति' नैव अत्र एवकारः "शत्रोरपि गुणा ग्राह्या, दोषा वाच्या गुरोरपि" इति कुमतापोहार्थः । कुर्याद्विदध्यात. कदाचिदपि परुषभाषणा| दिसमयेऽपीति सूत्रार्थः ॥ १७ ॥ अथ शुश्रूषणा विनयमाह2 मूलम्-ण पक्खओ ण पुरओ, णेव किच्चाण पिढओ। ण मुंजे ऊरुणा ऊरुं, सयणे णो पडिस्सुणे ॥१८॥
व्याख्या-न पक्षतो दक्षिणादिपार्श्वमाश्रित्योपविशेदिति सर्वत्र गम्यं, तथोपवेशने हि तत्पंक्तिप्रवेशादात्मनोऽपि तत्साम्यदर्शIII नरूपोऽविनयः स्यात् , पाठनादि समये च गुरोरपि तन्मुखप्रेक्षणे वक्रावलोकनेन स्कन्धकन्धरादिबाधा भवेदिति । तथा न पुरतोऽग्रतः