SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ उचराध्य यनसूत्रम् ॥५१॥ उक्तस्तृषापरीषहः, क्षुत्पिपासासहनकृशतनोश्च शीतकाले शीतमपि बहु लगतीति शीतपरीषहमाह - मूलम् —चरंतं विरयं लुहं, सीअं फुस एगया ॥ णाइवेलं मुणी गच्छे, सोच्चा णं जिणसासणं ॥ ६ ॥ व्याख्या - चरन्तं ग्रामानुग्रामं मोक्षमार्गे वा प्रजन्तं विरतं सावद्ययोगानिवृत्तं 'लहंति' तैलाभ्यङ्गस्त्रानस्निग्धाहारादिपरिहारेण रूक्षं, सुनिमितिशेषः, शीतं हिमं, स्पृशति, अभिद्रवति, बाधते इत्यर्थः । एकदा शीतकाले ततः किं कुर्यादित्याह-न नैव अतिवेलं वेलां स्वाध्यायादिसमयात्मिकामतिक्रम्य शीतभयान्मुनिः साधुर्गच्छेत् स्थानान्तरमुपसपैत् श्रुत्वा 'णमिति' वाक्यालङ्कारे, जिनशासनं जिनागमं 'अन्यो जीवोऽन्यश्च देहः, तीव्रतराश्च नरकादौ शीतवेदना अनुभूता ! जीवैरित्यादिकम् ' इतिसूत्रार्थः ॥ ६ ॥ किञ्च -- मूलम्--ण मे निवारणं अस्थि, छवित्ताणं ण विज्जइ ॥ अहं तु अरिंग सेवामि, इइ भिक्खु ण चिंता ॥७॥ व्याख्यान मे मम निवारणं शीतवातादिनिवारकं सौधाद्यस्ति विद्यते, तथा छवित्राणं त्वक्त्राणं कम्बलवखादि न विद्यते, ततोऽहं शीतमपाकर्तुं तु पुनरग्नि सेवे इति भिक्षुर्न चिन्तयेन्न ध्यायेत्, चिन्तानिषेधे सेवनं तु दूरापास्तमिति सूत्रार्थः ॥ ७ ॥ दृष्टान्तश्चात्र । तथाहि पूरे राजगृहेऽभूवं श्रत्वारश्चतुसे चमाः ॥ सखायोऽन्योन्यमुत्कष्ट-प्रेमभाजो वणिग्वराः ॥ १ ॥ भद्रबाहु खामिपार्श्व, श्रुत्वा धर्म जिनोदितम् ॥ ते चत्वारोऽपि सञ्जात- संवेगाः प्राव्रजन् मुदा ॥२॥ गुरुशुश्रूषणात्पार- दृश्वानस्ते श्रुतोदधेः ॥ एकाकित्वविहाराख्यां, प्रतिमां प्रतिपेदिरे ॥ ३ ॥ कल्पश्वायमभूत्तेषां यद्विहाराशनादिकम् ॥ तृतीय एव प्रहरे, कार्य कार्य समाहितैः ॥ ४ ॥ तुर्ययामप्रवेशे तु, अवेद्यो यत्र संस्थितः ॥ तेन तत्र प्रतिमया, स्थेयं प्रहरसतकम् ॥ ५ ॥ कल्पमेनं श्रयन्तस्ते, विहरन्तो घरातले ॥ परेद्यवि पुरं अध्य०२ ॥५१॥
SR No.600343
Book TitleUttaradhyayanani Part 01 And 02
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1940
Total Pages582
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy