SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययनसूत्रम् ॥५०॥ C4%A प्रविश्य च ॥ २३ ॥ अन्वगाद्धनमित्रर्षि, ततश्चलयितुं सुरः॥ समायान्तं सुतं दृष्ट्वा, हृष्टः सोऽप्यचलत्पुरः ।। २४ ॥ [ युग्मम् ] अध्य०१ अथोदन्याव्यथा नां, मुनीनामनुकम्पया ॥ धनशर्माऽमरो भूरि-गोकुलान्यध्वनि व्यधात् ।। २५॥ तेभ्योऽधिगत्य तनादि, साधषः ॥५०॥ स्वास्थ्यमासदन् । सुधाकुण्डेभ्य आसद्य, पीयूषमिव निर्जराः॥२६॥ विहरन्तः सुखेनैव, तत्कृते विजिकाब्रजे ॥ उल्लङ्घयारण्यमापुस्ते, क्रमादन्तिमगोकुलम् ॥ २७ ॥ ततोऽग्रे गच्छतां तेषां, मध्यात्कस्यापि विण्टिकाम् ॥ स्वं जिज्ञापयिषुः सोऽथ, तत्र व्यस्मस्यत्सुरः ॥ २८ ॥ दूरं गत्वा विण्टिकां च, स्मृत्वा स वलितो व्रती ॥ उपधेविण्टिकां तत्रा-ऽपश्यत्स्वां न तु गोकुलम् ॥ २९ ॥ तामा | दाय प्रचलितो, मिलितोऽन्यतपोधनः ॥ अवदद्विण्टिकालाम, गोकुलादर्शनं च सः॥ ३० ॥ जाताश्चर्यास्तदाकर्ण्य, मुनयो व्यमृशनिति ॥ नूनं दिव्यानुभावेन, गोकुलान्यभवन् वने ॥३१॥ अत्रान्तरे प्रादुरासीत , स सुरः कान्तिभासुरः ॥ विहाय पितरं सर्वान्, मुनीनऽन्याननाम च ॥ ३२॥ एनं कुतो न नमसी-त्युक्तः स ब्रतिभिस्ततः ॥ खीयं व्यतिकरं सर्व, निवेद्येत्यवदत्सुरः॥ ३३ ॥ ६ सजीवाऽम्भोऽपि पातुं य-तदासौ मे मतिं ददौ, तत्पूर्वभववप्ताऽपि, साधुरेष न वन्द्यते ॥ ३४॥ स्नेहादपि रिपोरेव, कार्य विहितवा नसौ ॥ यदुर्गतिनिमित्तं मे, तदा तदुपदिष्टवान् ।। ३५ ॥ अपास्यं चेत्सचित्ताम्बु, तदैतद्वचनादहम् ।। व्रतभङ्गभवात्पापा-दभ्रमिष्यं PI तदा भवे ॥३६ ॥ स एव हि पूंज्यो, गुरुश्च जनकोऽपि च ॥ शिष्यं सुतं च यः कापि, नैवोन्मार्गे प्रवर्तयेत् ॥३७॥ |* | धनशर्मसुपर्वैव- मुदीर्यागात्रिविष्टपम् ॥ साधवोऽपि ततः स्थाना-द्विजहस्ते यथासुखम् ॥ ३८॥ क्षुल्लो यथाऽयं धनशर्मनामा, सेहे पिपासां सुदृढप्रतिज्ञः ॥ एवं समग्रैरपि संयतः सा सह्या महानन्दपदानुरक्तैः ॥३९।। इति तृट्परीषहे धनशर्ममुनि कथा ॥२॥ १ गोकुलसमूहे । २ 'बेटियु' इति भा० । ३ पिता । १ स्वर्गम् ।
SR No.600343
Book TitleUttaradhyayanani Part 01 And 02
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1940
Total Pages582
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy