________________
+
+
॥४९॥
घनस्त्रम् ॥४९॥
+
+
पदि धीधनैः॥८॥ यदुक्तं-'निषिद्धमप्याचरणीयमापदि, क्रिया सती नाऽवति यत्र सर्वथा ॥ घनाम्बुना राजपथेऽतिपिच्छिले,* कचिबुधैरप्यपथेन गम्यते ॥९॥" मृत्युदामापदमिमांतदुल्लरघ्य कथञ्चन ॥ पश्चादालोचयेः पापं, समीपे सद्गुरोरिदम् ॥१०॥ इत्युदीर्य समुत्तीर्य, स नदीमित्यचिन्तयत् ॥ नूनं मद्दर्शने पुत्रो, हिया पास्यति नोदकम् ।। ११ ॥ ह्रीमान् कुर्वन्नकार्य हि, स्वच्छायातोऽपि शङ्कते ॥ तद्दर्शनपथादस्या-पसरामि शनैः शनैः ॥१२॥ ध्यात्वेति स पुरोञ्चालीत , क्षुल्लोऽथ प्राप निम्नगांम् ।। तृषार्तोऽपि न तत्तोय-मपिबच्च दृढव्रतः ॥ १३ ॥ अन्ये त्वाहुरुदन्या नि-बाधितः स शिशुभंशम् ॥ शुष्यतालमखोरस्क-चेतसीति व्यचिन्तयत् ॥१४॥ पिगम्यऽनादेयपि, नांदेयं वारि साम्प्रतम् ।। प्रायश्चित्तं ग्रहीष्यामि पश्चात्सद्गुरुसन्निधौ ॥ १५॥ विमृश्येति समुत्पाट्य, पातुमञ्जलिना जलम् ॥ निन्ये यावन्मुखस्याग्रे, सोऽध्यासीदिति तावता ॥ १६ ॥ पिचामीमान् कथं जीवा-नहं विज्ञातजैनगीः ॥ उदबिन्दौ यदेकत्रा-ऽसङ्घयजन्तून् जिना जगुः ॥१७॥ त्रसाः पूतरमत्स्याद्याः, स्थावराः पनकादयः ॥ नीरे स्युरिति है | तद्घाती, सर्वेषां हिंसको भवेत् ॥ १८ ॥ तत्कियद्भिर्दिनैर्यान्ति, रक्षिता अपि ये ध्रुवम् ॥ तान् प्राणान् रक्षितुं दक्षः, परप्राणानिहन्ति का ? ॥ १९ ॥ सजीवं जीवनमिदं, तन्न पास्यामि सर्वथा ॥ निर्णीयेति शनैनघां, स मुमोचाञ्जलेजलम् ॥ २० ॥ बालोऽप्यनालधैर्यस्ता-मुत्तीर्य तर्टिनी ततः॥ तत्तीर एव सोऽपत-तृष्णया गन्तुमक्षमः ॥२१॥ धर्मस्थैर्य दधचित्ते, "पिपासाविवशोपि सः॥ स्मृतपश्चनमस्कारो, विपद्य त्रिदिवं ययौ ॥ २२ ॥ प्रयुज्याथावधिज्ञानं, ज्ञात्वा पूर्वभवं निजम् ॥ पुरो गत्वा स्थितं तातं, प्रेक्ष्य स्वाङ्गे
___ *कर्दमयुक्ते चिकणे वा । बालः। २ नदीम् । ३ तृपयापीडितः। ४ उरस्कं वक्षःस्थळम् । ५ भादातुमयोग्यम् । ( नद्या इदं नादेयम् । • जलबिन्दौ। | ८ जलम् । ९ नदीम् । १० तृषापीहितः ।
+
+