________________
| तस्य वह्वयादिना विकारं प्रापितस्य एषणासमिति चरेत् पुनः पुनः सेवेत, न त्वेकवारं एषणाया अशुद्धावपि तृषातिरेकाचदनेषणीयं । उपराज्य
अध्य०२ * गृह्णीयादिति सूत्रार्थः॥४॥ तथा
| यनरत्रम्
॥४८॥ ॥४८॥ मूलम्-छिण्णावाएसु पंथेसु, आउरे सुपिवासिए ॥ परिसुक्कमुहद्दीणो, तं तितिक्खे परीसहं ॥ ५ ॥
व्याख्या-छिन्नोऽपगत आपातो जनसञ्चारो येषु ते छिन्नापाता विजना इत्यर्थस्तेषु पथिषु मार्गेषु गच्छनिति शेषः, आतुरोऽत्यन्ताऽऽकुलकायः, कृत एवमित्याह-यतः 'सुपिवासिए' सुष्टु अतिशयेन पिपासितस्तृषितः परिशुष्कमपगतनिष्ठीवनतयाऽना, मुखं यस्य स परिशुष्कमुखः, स चासावदीनश्च परिशुष्कमुखादीनः, तं तृषापरीषहं तितिक्षेत सहेत, अयं भावः-एकान्तस्थानस्थोऽपि बहुतृषाव्याकुलोऽपि च नोक्तमर्यादामुल्ल येत्ततस्तृट्परीषहः सोढो भवतीतिसूत्रार्थः ।। ५॥ कथासम्प्रदायश्चात्र । तथाहि___अभूदुज्जयिनीपुर्या. धनमित्राभिधो वणिक् ।। धनशर्माश्रयस्तस्य, धनशर्मा मुतोऽभवत्॥१॥ गुरुवाणी समाकर्ण्य, गुरुवैरा | ग्यवान् धनः॥ पुत्रेण पुण्यसत्रेण', सत्रां तत्राऽऽददे व्रतम्॥२॥ खस्मिन् परे च सहितौ, सहितौ तौ व्रतिव्रजैः॥ प्रस्थितावेलगपुराऽध्वनि मध्यान्दिनेऽन्यदा ॥३॥ तदा च भीष्मग्रीष्मार्क-करसम्पांततापितः॥ पिपासांपीडितो बालः, स चचाल शनैः शनैः॥॥ मुनयोऽन्येऽग्रतो जग्मु-र्धनमित्रमुनिः पुनः॥ पश्चाच्चचाल सूनोस्तत्-प्रेमपाशनियन्त्रितः ॥ ५ ॥ मार्ग तत्राययौ रंग-त्तरङ्गाथ तरङ्गिणी ।। ततः पिताऽलपत्पुत्रं, तां निरीक्ष्य प्रमोदभाक् ॥ ६॥ जानामि चेष्टया वत्स !, त्वां पिपासापराजितम् ॥ मदभ्यर्णे च | नास्त्यम्भः, प्रासुकं तत्करोमि किम् ॥ ७॥ सदिदानी नदीनीरं, पीत्वोदन्या निहन्यताम् ।। निषिद्धमपि कार्य हि. कार्यमा
१ स्थानेन । २ सह । ३ हितेन सह वर्तेते इति । । युक्तौ । ५ साधुसमुहैः । ६ समुहः । • नृषा । ८ नदी । ९ तृषा ।