SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ NO अध्य० ॥४७॥ उचराध्य-16 मतिदुर्लभा । २६ ॥ वतिनस्ते ततो वर्षे, द्वितीये प्रति मालवम् ॥ वलिताः पूर्वदृष्टेन, चेलुस्तेनैव वमना ॥ २७ ॥ अटव्यां चाय यनसूत्रम् युस्तस्या, क्षुल्लकं ददृशुश्च तम् । क तिष्ठसि ? कथं भुझे ?, पप्रच्छुरिति तश्च ते ॥ २८ ॥ अवादीत्सोऽथ तिष्ठामि, सर्वदा पितुर॥४७॥ न्ति के ॥ वृक्षनिर्गतहस्ताच्च, लमेऽहमशनादिकम् ॥ २९ ॥ अद्य यावाद्वेनाऽऽहारं, वृद्धः किं जीवतीति ते ॥ तं वीक्षितुं गताः शुष्क | मद्राक्षुस्तकलेवरम् ॥ ३०॥ ततस्ते व्यमृशन्नून, हस्तिमित्रोऽभवत्सुरः ॥ कृपयाऽन्नादिदानेन, तेनैवायमरक्ष्यत ॥ ३१ ॥ अत्राहुः । केपि बालेन, न सोढः क्षुत्परीषहः ॥ वृद्धेन स पुनः सोढो, धैर्याधरीतभूभृताः ॥३२॥ अन्ये त्वाहुः सुतेनापि, सोढ एव परीषहः ।। ४ यनासौ प्रामुकालामे-ऽप्यैच्छद्भोक्तुं फलादिकम् ॥ ३३ ॥ हस्तिभूतिरपि ज्ञात्वा-ऽऽहारलाभं सुधांशनात् ॥ आलोचितः प्रतिक्रान्तो, विजहार सहर्षिभिः॥ ३४ ॥ परीषहो दुर्विषहो यथाऽऽभ्यां, सेहे बुभुक्षाविषयो मुनिभ्याम् ॥ ऐदंयुगीनैरपि पुण्यपीनैः, सह्यस्तथाऽसौ मनसायदीनः ॥ ३५ ॥ इति क्षुधापरीषहे हस्तिमित्रकथा ॥१॥ -ORIES उक्तः क्षुत्परीषहः, क्षुधार्तस्य च शुद्धाहारार्थ पर्यटतः श्रमादेः पिपासोत्पद्यते, सापि सम्यक् सोढव्येति तत्परीपहमाहमूलम्-तओ पुट्ठो पिवासाए, दोगुच्छी लजसंजए ॥ सीओदगं ण सेविज्जा, विअडस्सेसणं चरे ॥ ४ ॥ व्याख्या-ततः क्षुत्परीषहादनन्तरं स्पृष्टोऽभिद्रुतः, पिपासया, 'दोगुंच्छित्ति' जुगुप्सकोऽनाचारस्येति शेषः, 'लजसंजएत्ति' लज्जायां संयमे सम्यक् यतते इति लज्जासंयतः, शीतोदकं सचित्ताम्बु न सेवेत न पानादिना भजेन, किन्तु 'वियडस्सत्ति विक , धैर्येण अधः इताः ( प्रापिता: ) भूभृतः येन स तेन । २ देवात् ।
SR No.600343
Book TitleUttaradhyayanani Part 01 And 02
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1940
Total Pages582
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy