SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Page Text
________________ उत्तराध्यबनसूत्रम् ॥१२॥ सः॥ आत्मानं मेरुमौलिस्थ-सितेभस्कन्धमाश्रितम् ।। २३१ ॥ तूर्यनादैः प्रबुद्धोथ, हृष्टो नमिरचिन्तयत् ।। अहो ! मया प्रधानोद्य, ४ दृष्टः स्वप्नो महाफलः ।। २३२ ॥ किश्चाहमीदृशं शैलं, दृष्टपूर्वोति भावयन् ।। जातिस्मरणमासाद्य, सोज्ञासीदिति शुद्धधीः ॥२३३ ॥ पूर्व नरभवे दीक्षा-मादाय त्रिदिवं गतः। जिन जन्मोत्सवे मेरु-मद्राक्षमहमीदृशम् ।। २३४ ॥ ततः स विध्वस्तविमोहजालो, विधाय लोचं खयमाचदीक्षः ॥ प्रत्येकबुद्धो विबुधप्रदत्त-वेषो व्यहार्षीनमिराट् पृथिव्याम् ॥ २३५ ।। इति श्री नमिराजर्षिकथा ॥ ३ ॥ 8 कथाशेषं त्वमूष्य सूत्रसिद्धमिति सूत्रमिहैव व्याख्यायते, तच्चेदं मलम-चहऊण देवलोगाओ. उववण्णो माणसंमि लोगंमि। उवसंतमोहणिजो, सरइ पोराणिअं जाइं ॥१॥ व्याख्या-च्युत्वा देवलोकात् शुक्राभिधस्वर्गात्, उत्पन्नो मानुष्यके लोके मनुष्य भवे, उपशान्त अनुदित मोहनीयं दर्शनमो. हनीयात्मकं यस्य स उपशान्तमोहनीयः, स्मरति पुराणामेव पौराणिकी चिरन्तनी जाति जन्म, वर्तमाननिर्देशस्त्वत्र सर्वत्र तत्कालापेक्षया इति सूत्रार्थः ॥१॥ ततः किमित्याहमूलम्-जाइं सरित्तु भयवं, सहसंबुद्धो अणुत्तरे धम्मे। पुत्तं ठवित्तु रजे, अभिनिक्खमई नमी राया ॥२॥ व्याख्या जाति स्मृत्वा, भगशब्दस्य धैर्यसौभाग्यमाहात्म्ययशोवैराग्यैश्वर्यसूर्य पुण्यप्रयत्नस्त्रीचिहादिवाचकत्वेनानेकार्थत्वेपि भगशब्दोत्र घटमाने धैर्यादावर्थे वर्त्तते, ततो भगवान् धैर्यादिमान् 'सहत्ति' खयमेव सम्बुद्धो न त्वन्येन प्रतिबोधितः, क्वेत्याह-अनुत्तरे 44100%434-24476ना ॥९॥
SR No.600343
Book TitleUttaradhyayanani Part 01 And 02
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1940
Total Pages582
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy