SearchBrowseAboutContactDonate
Page Preview
Page 395
Loading...
Download File
Download File
Page Text
________________ अव.९ B%A5%A4% Dil सर्वोत्कृष्टे धर्मे चारित्रधर्म, पुत्रं स्थापयित्वा राज्ये अभिनिष्कामति प्रव्रज्यामादत्ते नमिनामा राजेति सूत्रार्थः ॥२॥ किं उचराध्य- कृत्वाभिनिष्क्रामतीत्याहबनस्त्रम् । मूलम्-सो देवलोगसरिसे, अंतेउरवरगओ वरे भोए । अँजित्तु नमी राया, बुद्धो भोगे परिच्चयइ ॥३॥ ॥९३॥ ___व्याख्या-स पूर्वोक्तो देवलोकसदृशान्, इह देवलोकशब्देन देवलोकस्था भोगा लक्ष्यन्ते, मश्चाः क्रोशन्तीत्यादौ मञ्चशब्देन मश्चस्थपुरुषवत् । ततो देवलोकस्थभोगतुल्यान् 'अंतेउरवरगओत्ति' वरान्तःपुरगतो वरान् प्रधानान् भोगान् मनोज्ञशब्दादीन भुक्त्वाजानुभूय नमी राजा बुद्धो विज्ञाततत्त्वो भोगान् परित्यजति, पुनर्भोगग्रहणं विस्मरणशीलविनेयानुग्रहार्थमिति सूत्रार्थः ॥ ३ ॥ किश्च मूलम्-मिहिलं सपुरजणवयं, बलमोरोहं च परिअणं च सवं । चिच्चा अभिनिक्खंतो, एगंतमहिडिओ भयवं ॥४॥ व्याख्या-मिथिलां मिथिलाभिधां नगरी सह पुरैरन्यनगरैर्जनपदेन च वर्तते या सा तथा तां, बलं हस्त्यादिचतुरङ्ग, अवरो| धश्चान्तःपुरं, परिजनं परिवार, सर्व निरवशेषं त्यक्त्वा विहाय अभिनिष्क्रान्तः प्रव्रजितः एकान्तं द्रव्यतो विजनमुद्यानादि, भावतस्तु “एकोहं नास्ति मे कश्चि-बाहमन्यस्य कस्यचित् । न तं पश्यामि यस्याहं, नासौ दृश्योस्ति यो मम ॥ १ ॥” इति भावनया एक | एवाहमित्यन्तो निश्चय एकांतस्तमधिष्ठित आश्रितो भगवान् इति सूत्रार्थः॥४॥ तदा च यदभूत्तदाह॥१३॥ मूलम्--कोलाहलगब्भूअं, आसी मिहिलाइ पव्वयंतमि । A54 है ॥१३॥
SR No.600343
Book TitleUttaradhyayanani Part 01 And 02
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1940
Total Pages582
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy