________________
अव.९
B%A5%A4%
Dil सर्वोत्कृष्टे धर्मे चारित्रधर्म, पुत्रं स्थापयित्वा राज्ये अभिनिष्कामति प्रव्रज्यामादत्ते नमिनामा राजेति सूत्रार्थः ॥२॥ किं उचराध्य- कृत्वाभिनिष्क्रामतीत्याहबनस्त्रम् । मूलम्-सो देवलोगसरिसे, अंतेउरवरगओ वरे भोए । अँजित्तु नमी राया, बुद्धो भोगे परिच्चयइ ॥३॥ ॥९३॥
___व्याख्या-स पूर्वोक्तो देवलोकसदृशान्, इह देवलोकशब्देन देवलोकस्था भोगा लक्ष्यन्ते, मश्चाः क्रोशन्तीत्यादौ मञ्चशब्देन
मश्चस्थपुरुषवत् । ततो देवलोकस्थभोगतुल्यान् 'अंतेउरवरगओत्ति' वरान्तःपुरगतो वरान् प्रधानान् भोगान् मनोज्ञशब्दादीन भुक्त्वाजानुभूय नमी राजा बुद्धो विज्ञाततत्त्वो भोगान् परित्यजति, पुनर्भोगग्रहणं विस्मरणशीलविनेयानुग्रहार्थमिति सूत्रार्थः ॥ ३ ॥ किश्च
मूलम्-मिहिलं सपुरजणवयं, बलमोरोहं च परिअणं च सवं ।
चिच्चा अभिनिक्खंतो, एगंतमहिडिओ भयवं ॥४॥ व्याख्या-मिथिलां मिथिलाभिधां नगरी सह पुरैरन्यनगरैर्जनपदेन च वर्तते या सा तथा तां, बलं हस्त्यादिचतुरङ्ग, अवरो| धश्चान्तःपुरं, परिजनं परिवार, सर्व निरवशेषं त्यक्त्वा विहाय अभिनिष्क्रान्तः प्रव्रजितः एकान्तं द्रव्यतो विजनमुद्यानादि, भावतस्तु
“एकोहं नास्ति मे कश्चि-बाहमन्यस्य कस्यचित् । न तं पश्यामि यस्याहं, नासौ दृश्योस्ति यो मम ॥ १ ॥” इति भावनया एक
| एवाहमित्यन्तो निश्चय एकांतस्तमधिष्ठित आश्रितो भगवान् इति सूत्रार्थः॥४॥ तदा च यदभूत्तदाह॥१३॥
मूलम्--कोलाहलगब्भूअं, आसी मिहिलाइ पव्वयंतमि ।
A54
है ॥१३॥