________________
उचराध्य यनस्त्रम् ॥१४॥
SARE+%
RASA-ARAS4%
तइआ रायरिसिम्मि, नमिम्मि अभिनिक्खमंतंमि ॥ ५॥ ___ व्याख्या-कोलाहलो विलापादिकलकलः, स एव कोलाहलका, स भूतो जातो यस्मिस्तत्कोलाहलकभूतं, आसीदभून्मिथिलायां अपर या सर्व गृहारामदेवकुलादीति गम्यते । प्रव्रजति प्रव्रज्यामाददाने तदा तस्मिन्काले, राजा चासौ राज्यावस्थापेक्षया, ऋषिश्च तत्कालापे-ॐ क्षया राजर्षिस्तस्मिन्नमौ अभिनिष्क्रामति गृहानिर्गच्छति सतीतिसूत्रार्थः ।। ५ ।। अत्रान्तरे च यदभूत्दाह-- मूलम्-अब्भुट्टि रायरिसि, पव्वजाठाणमुत्तमं । सक्को माहणरूवेण, इमं वयणमब्बवी ॥ ६ ॥
व्याख्या--अभ्युत्थितमभ्युद्यतं राजर्षि प्रव्रज्यैव स्थानमाश्रयो ज्ञानादिगुणानां प्रव्रज्यास्थानं तस्मिनुत्तमे श्रेष्ठे, सूत्रत्वाद्विभक्तिव्यत्ययः, शक्र इन्द्रो माहनरूपेण द्विजवेषेणाऽऽगत्येति शेषः, तदा हि तदाशयं परीक्षितुकामः शक्रः स्वयमागादिति । ततः स इदं : वक्ष्यमाणं वचनमब्रवीदिति सूत्रार्थः ॥ ६॥ यदब्रवीत्तदाहई मूलम्-किं नु भो अज मिहिलाए, कोलाहलगसंकुला। सुच्चंति दारुणा सद्दा, पासाएसु गिहेसु अ॥७॥
व्याख्या--किमिति प्रश्न,नु इति वितर्के, भो! इत्यामन्त्रणे, अद्य मिथिलायां पुर्यां कोलाहलकेन बहलकलकलरूपेण सङ्कला व्याप्तः कोलाहलकसकुलाः श्रूयन्ते ? दारुणा हृदयोद्वेगकराः, शब्दा विलापाक्रन्दादयः, प्रासादेषु, गृहेषु तदितरेषु, चशब्दानिकचतुष्कचत्वरादिषु चेति सूत्रार्थः ॥ ७॥ ततश्च
॥९ ॥ मूलम्-एयमदं निसामित्ता, हेऊकारणचोइओ। तओ नमिरायरिसी, देविंदं इणमब्बवी ॥ ८॥
A4%