SearchBrowseAboutContactDonate
Page Preview
Page 442
Loading...
Download File
Download File
Page Text
________________ अभ्य०१० व्य- च प्रथमं श्रोत्रोपादानं तद्भावे शेषेन्द्रियाणां सद्भावेन पटुतरत्वेन च प्राधान्यादिति सूत्रपदकार्थः ॥ २६ ॥ जरातः शरीरशक्ति-185m बनरुता, अथ शेगेम्यस्तामाह॥१४०॥ सूलम्-अरई गंडं विसूईआ, आयंका विविहा फुसंति ते। विषडइ विद्धंसइ ते सरीत्यं, समयं०॥ २७ ॥ || .. व्याख्या-'अरतिः' बातादिजनितश्चित्ोद्वेगः, "गंडं" गडः, 'विचिका' अजीर्णविशेषः, 'आता' सद्यो घातिनो रोगविशेषाः, 'विविधाः' बहुप्रकाराः स्पृशन्ति 'ते' तव शरीरमिति शेषः। ततश्च "विवडई"त्ति विशेषेण पतति-बलोपचयादपैति, 'विध्वस्यति' जीवमुक्तमधः पतति ते शरीरकमतो यावजरा रोगाश्च गान जर्जरयन्ति तावत्समयमित्यादि प्राग्वत । केशपाण्डुरत्वादि जराचिई,रोगाश्च, यद्यपि गौतमेन सम्भवन्ति, तथापि तनिश्रयाशेषशिष्यप्रतिबोधार्थत्वाददुष्टमिदमिति मूत्रार्थः॥२७॥ अथ यथा अप्रमादो विधेयस्तथाहर मूलम्-वुच्छिद सिणेहमप्पणो, कुमु सारइ वा पाणिअं। से सवसिणेहवजिए, समय० ॥ २८ ॥ व्याख्या-व्युछिद्धि' अपनय 'स्नेहं' मद्विषयमभिष्वङ्गं 'आत्मन:' स्वस्य, किमिव किं ? 'पदमिव' चन्द्रविकासिकमलमिव "सारइअं"ति सूत्रत्वाच्छरदिभवं शारदं. वा शन्द उपमार्थो मिन्नक्रमश्च प्राग् योजितः, 'पानीयं जलं, ततश्च कुमुदं यथा प्रथम | जलमग्नमपि जलं विहाय वर्तते, तथा त्वमपि चिरसंसृष्टमपि मद्विषयं स्नेहं छिद्धि, छित्वा "से" इति सतः सर्वस्नेहवर्जितः सन् समयमपि गौतम मा प्रामादीः । इह च शारदपदोपादानं शारदजलस्येव स्नेहस्याप्यतिमनोरमत्वसूचनार्थमिति स्त्रार्थः ॥२८॥ किश्चमु०-चिच्चा धणं च भारिश्र, पव्वइओ हि सि अणगारिअं । मा वंतं पुणोवि आविए, समयं० ॥२९॥ ॥१४॥ । - ४०
SR No.600343
Book TitleUttaradhyayanani Part 01 And 02
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1940
Total Pages582
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy