SearchBrowseAboutContactDonate
Page Preview
Page 441
Loading...
Download File
Download File
Page Text
________________ हि रोगिणामपथ्यमिवाहितकारिणोऽप्यनुकूला विषयाः प्राणिनां प्रियाः स्युरित्यतो दुरापां धर्मसामग्रीमवाप्य समयमपि गौतम!मा प्रमादीरिति सूत्रपञ्चकार्थः ॥२०॥ किश्च सति देहसामर्थ्य धर्मस्पर्शनेति तदनित्यताकथनेनाप्रमादोपदेशं सूत्रषट्केनाहबनसूत्रम् ॥१३९॥ मूलम्-परिजूरइ ते सरीरयं, केसा पंडुरया हवंति ते। से सोअबले अ हायइ, समयं गोअम मा पमायए २१ व्याख्या-'परिजीयति' सर्वप्रकारवयोहानिमनुभवति 'ते' तव शरीरमेव जरादिमिरमिभ्यमानतया अनुकम्प्यमिति शरीरकं ।। केशाः पण्डुरका:-पूर्व जनमनोनयनहारिणोत्यन्तं श्यामा अपि भूत्वा साम्प्रतं वयःपरिणामात् शुक्ला भवन्ति 'ते' तव पुनस्ते शब्दो| पादान भिमवाक्यत्वाददुष्टं। तथा 'से इति' तत् यत् पूर्वमभूव श्रौत्रबलं कर्णवलं दादपि शब्दोपादानरूपं, चः समुच्चये, हीयते जरातः स्वयमपैति । अतः शारीरसामर्थ्यस्यास्थिरत्वात्समयमित्यादि प्राग्वत् ॥ २१॥ II मूलम्-परिजूरइ ते सरीरयं, केसा पंडुरया हवंति ते।से चक्खुबले अहायई, समयं गोअम मा पमायए २२ IPI मूलम्-परिजूरइ ते सरीरयं, केसा पंडुरया हवंति ते। से घाणबले अहायई, समयं गोअम मा पमायए २३ मूलम्-परिजूरइ ते सरीरयं, केसा पंडुरया हवंति ते। से जिब्भबले अहायई, समयं गोअम मा पमायए २४ | मूलम्-पारजूरइ ते सरीरयं, केसा पंडुरया हवंति ते। से फासबले अ हायई, समयं गोअम मा पमायए २५ ॥१३॥15// मूलम्-परिजूरइ ते सरीरयं, केसा पंडुरया हवंति ते । से सव्वबले अहायई, समयं गोअम ! मा पमायए २६ व्याख्या-इंदमपि सूत्रपञ्चकं प्राग्वमेयं, नवरं "साबले"ति सर्वेषां करचरणाधवयवानां बलं स्वस्वव्यापारसामर्थ्य इह कककर
SR No.600343
Book TitleUttaradhyayanani Part 01 And 02
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1940
Total Pages582
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy