________________
हि रोगिणामपथ्यमिवाहितकारिणोऽप्यनुकूला विषयाः प्राणिनां प्रियाः स्युरित्यतो दुरापां धर्मसामग्रीमवाप्य समयमपि
गौतम!मा प्रमादीरिति सूत्रपञ्चकार्थः ॥२०॥ किश्च सति देहसामर्थ्य धर्मस्पर्शनेति तदनित्यताकथनेनाप्रमादोपदेशं सूत्रषट्केनाहबनसूत्रम् ॥१३९॥
मूलम्-परिजूरइ ते सरीरयं, केसा पंडुरया हवंति ते। से सोअबले अ हायइ, समयं गोअम मा पमायए २१
व्याख्या-'परिजीयति' सर्वप्रकारवयोहानिमनुभवति 'ते' तव शरीरमेव जरादिमिरमिभ्यमानतया अनुकम्प्यमिति शरीरकं ।। केशाः पण्डुरका:-पूर्व जनमनोनयनहारिणोत्यन्तं श्यामा अपि भूत्वा साम्प्रतं वयःपरिणामात् शुक्ला भवन्ति 'ते' तव पुनस्ते शब्दो| पादान भिमवाक्यत्वाददुष्टं। तथा 'से इति' तत् यत् पूर्वमभूव श्रौत्रबलं कर्णवलं दादपि शब्दोपादानरूपं, चः समुच्चये, हीयते
जरातः स्वयमपैति । अतः शारीरसामर्थ्यस्यास्थिरत्वात्समयमित्यादि प्राग्वत् ॥ २१॥ II मूलम्-परिजूरइ ते सरीरयं, केसा पंडुरया हवंति ते।से चक्खुबले अहायई, समयं गोअम मा पमायए २२ IPI मूलम्-परिजूरइ ते सरीरयं, केसा पंडुरया हवंति ते। से घाणबले अहायई, समयं गोअम मा पमायए २३
मूलम्-परिजूरइ ते सरीरयं, केसा पंडुरया हवंति ते। से जिब्भबले अहायई, समयं गोअम मा पमायए २४
| मूलम्-पारजूरइ ते सरीरयं, केसा पंडुरया हवंति ते। से फासबले अ हायई, समयं गोअम मा पमायए २५ ॥१३॥15// मूलम्-परिजूरइ ते सरीरयं, केसा पंडुरया हवंति ते । से सव्वबले अहायई, समयं गोअम ! मा पमायए २६
व्याख्या-इंदमपि सूत्रपञ्चकं प्राग्वमेयं, नवरं "साबले"ति सर्वेषां करचरणाधवयवानां बलं स्वस्वव्यापारसामर्थ्य इह
कककर